Book Title: Subhadra Charitram Author(s): Shubhshil Gani Publisher: Shravak Hiralal Hansraj View full book textPage 2
________________ सुभद्रा चरित्रं. // श्री जिनाय नमः॥. // श्रीचारित्रविजयगुरुभ्यो नमः // // अथ श्रीसभद्राचरित्रं प्रारभ्यते // (कर्ता-श्रीशुभशीलगणी) छपावी प्रसिद्ध करनार-पंडित श्रावक हीरालाल हंसराज (जामनगरवाळा) शोलं पालयतां पुंसां / शुद्धभावेन संततं // वशीभवंति गोर्वाणाः / सुभदाया इवाचिरात् // 1 // वसंतपुराख्ये नगरे जितशत्रुनामा राजा राज्यं करोतिस्म. तस्य नृपस्य जैनधर्मपालको जिनमतिनाकमा श्रेष्ठो मंत्रिप्रवरो विद्यते, तस्य च परमाहती श्राविका तत्वमालिनीनाम्नी प्रियास्ति. तयोः शुभस्वप्न | सूचिता सुभद्राख्या पुत्री बभूव. क्रमेण संप्राप्तयोवना सा देवांगनेवातिमनोहररूपलावण्यधारिणी यूनां मनांसिव्याकुलयामास. सर्वकलाकलिताऽसो जैनधर्मैकलीनमानसा सर्वदादेवपूजा गुरुभक्ति प्रतिक्रमणादिका P.P.AC.GunratnasuriM.S. Jun Gun Aaradhak TrustPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14