Book Title: Subhadra Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 8
________________ // 7 // (A ID मुधैवायं कलंकः चटितः, अथ किं करोमि ? कुत्र वा यामि ? मम धर्मस्यैव शरणमस्तु, इत्युक्त्वा सा! सुभद्रा दध्यौ, यावच्छासनदेवी मदीयमेतं कलंकं नोत्तारयिष्यति, तावन्मया कायोत्सगों न मोच्यः, इति ध्याचरित्रं वा सा सुभद्रा निश्चलमानप्ता निःकंपितशरीरा निजगृहमध्ये कायोत्सर्गध्याने तस्थौ. ततस्तस्याः सत्त्व साहसेन संतुष्टा शासनदेवो प्रकटीभूय प्राह, हे वत्से ! त्वं निदोषासि, अथ त्वं कायोत्सर्ग पारय ? एवं / शासनदेव्यादिष्टा सा सुभद्रा कायोत्सर्ग पारयित्वा तां देवींप्रति प्राह,भो मातः ! यूयं मदोयमिमं क-क) लंक दूरीकुरुत ? यथा जैनधर्मविगोपनं न स्यात्. तत् श्रुत्वा सा शासनदेवी जगो, भो वत्से ! त्वं खेदं मा कुरु ? नूनं यथा प्रातस्तवायं कलंक उत्तरिष्यति, तथैवाहं करिष्यामि.. अथ यथाहं गगनांगणस्था , ककथयामि, तथा त्वया कर्तव्यं, तत श्रुत्वा सा सुभद्रा हृष्टा, शासनदेव्यप्यदृश्यतां प्राप्ता. अथ प्रातरु स्थाय यावन्नगरप्रतोलीपालकाः प्रतोलीरुद्घाटयंति, तावन्मनागपि चतसृणां प्रतोलोनां कपाटा नोद्घटंतिस्म. तत् श्रुत्वा निजहृदि चमत्कृतो नृपः वयं तत्रागत्य प्रतोलोद्वारमुद्घाटयितुमुद्यमं करोतिस्म. 2 कृतबहुप्रयत्नोऽपि स नृपः कथमपि तदुद्घाटनसमर्थो न बभूव. ततः कोलाहलपराः सर्वेऽपि लोका व्या ACARALELISABELALACINIA 06:00506166 Jun Gun Aaradhak Trust P.P. Ac. Gunratnasuri M.S.

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14