Book Title: Subhadra Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 9
________________ सुभद्रा चरित्रं // 8 // कुला बभूवुः. राजादिभिलोंकर्मिलित्वा नानाविधानि विधिना शांतिकार्याणि कारितानि, तथापि प्रतोली-2 कपाटाः कथंचिदपि नोद्घटिताः ततो राजापि विलक्षोऽभूत्. इतो दिव्यप्रकाशपूर्वकं गगनमंडले समागता शासनदेवी नृपादिसर्वलोकेभ्यः कथयामास, भो लोकाः ! नगरमध्ये या स्त्री सती भविष्यति, सा चेदामसूत्रतंतुनिबद्धया चालिन्या कूपमध्याजलमाकर्ष, तजलेन प्रतोलीकपाटानाच्छोटयिष्यति, तदैव 2 ते उद्घटिष्यंति, अन्यथा केनापि प्रकारेण नोद्घटिष्यंति. तत् श्रुत्वा नृपेण नगरमध्ये पटहोद्घोषणा कारिता, या सती स्त्री देव्युक्तविधिना पुरप्रतोलीद्वारोद्घाटनं करिष्यति, तस्यै राजा भूरिसन्मानं दा-2 स्यति. एवंविधां पटहोद्घोषणां निशम्यानेकपौरमहिला गर्वेण निजसतीत्वं मन्यमाना आमसूत्रतंतुनि-2 बद्धाश्चालिनी होत्वा कूपोपकंठं प्राप्ताः. क्रमेणेकैका सुंदरो तथाविधविधिना तत् कार्य कतुं प्रवृत्ता, परं तासां सर्वासां चालिनोबद्धाः सूत्रतंतव एव कूपोपकंठे त्रुटितुं लग्नाः, तदा कूपमध्याजलाकर्षगं तु दूरमेव स्थितं. एवं जनैर्विहस्यमानानां तासां स्त्रीणां कापि तत्कार्यकरणप्तमर्था नाभूत्. प्रांते तत्का किरण सोद्यमा नृपराइयोऽपि निष्फलीभूनप्रयत्ना जाताः. तद् दृष्ट्वा नृपयुताः सर्वेऽपि लोकाः सचिंता अभवन्. EVGAGAGERE PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14