Book Title: Subhadra Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 12
________________ सुभद्रा चरित्र B स्तया शासनदेव्या लोकेभ्यः प्रोक्तं, यः कोऽप्यस्या सुभद्रायाः सत्या विरु चिंतयिष्यति करिष्यति वा, तस्य मया शिक्षा दास्यते. ततोऽवनीपतिप्रमुखः सर्वोऽपि जनो निजचेतसि चमत्कृतस्तस्याः संतोत्वं स्तु वन् जैनधर्म स्वीचकार. श्वश्रूरप्युत्थाय तां निजवधूं क्षमयामास. सुभद्रा तु गर्वलेशमप्यदधाना श्वश्रू // 11 // नमतिस्म. बुद्धदासादिसकलोऽपि कुटुंबजनो बौद्धधर्म परिहृत्य जैनधर्मपरायणो बभूव. कियत्कालमेवं / प्रसुखेन गार्हस्थ्यधर्म परिपाल्य सा सुभद्रा सती गुरुपावें दीक्षां गृहीत्वा, क्रमेण तीव्रतपोऽग्निना निजक2 मेंधनानि प्रज्वाल्य मुक्तिपुरीं ययौ. // इति श्रोसुभद्राचरित्रं समाप्तं // श्रीरस्तु // आ चरित्र श्रीशुभशीलगणीजीए रचेला कथाकोष नामना ग्रंथमाथी उद्धरीने तेनी मूलभाषामा सुधारो . वधारो करी जामनगरवाळा पंडित श्रावक हीरालाल हंसराजे पोताना श्रीजैनभास्करोदय .. प्रेसमां स्वपरना श्रेयने माटे छापी प्रसिद्ध करेल छे // श्रोरस्तु // . . ॥समाप्तोऽयं ग्रंथो गुरुश्रीमच्चारित्रविजयसुप्रसादात् // ... रासरी PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 10 11 12 13 14