Book Title: Subhadra Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________ मभदा / इतः सा सुभद्रा निजश्वधूप्रत्यवक्, हे मातः ! यदि भवतीभ्यो रोचते, तदाहं पुरप्रतोलोकपाटोघाटनं मल 2 करोमि. तत् श्रुत्वा राक्षसीव कोपाकुल हृदया सा जगाद, अरे ! दुष्टे ! भवत्याः सतोत्वं ह्यस्तनदिने एव चरित्र 2. मया च सर्वलोकैरपि ज्ञातमस्ति, तत्कलंकेन नूनमसंतुष्टेव सांप्रतं किं राजादीनामपि निजदुराचरणं द // 9 // // 9 // शयितुं समीहसे ? निजोत्तरीयेण मुखमाच्छाद्य मुकीभूय गृहकोणे एव तिष्ट ? अथ विशेषतः कुटुंबं मा | कलंकय? एवं तया निर्भवितापि सुभद्रा श्वश्रूप्रति सविनयं प्राह, हे मातः! भवतीभिः पूज्याभिर्यकि। चिजलप्यते, तत्प्रमागं, मया चेत् प्रत्युत्तरो दीयते, तदा मम शोभा न भवेत्. ततो यदि भवतीभिरा2 देशो दीयते, तदाहं भवत्याः प्रसादान्नूनं पुरप्रतोलीकपाटानुद्घाटयिष्यामि. एवंविधां नम्रां विनकि यान्वितां च निजवधूवाचं निशम्याश्चर्य प्राप्ता, किंचित् शांता च सा हृदये हसंतो तिरस्कारपूर्वकं का कि प्राह, अरे ! यद्येवं दुराचारपरापि निजात्मनि सतोत्वं मन्यमानासि, तर्हि द्रुतं पुरप्रतोलोकपाटानुद्घा|टय ? यथा ते शुद्धं सतीत्वं पश्यामः. एवं सहास्यव्यंग्योक्त्यापि तस्या अनुमतिं समवाप्य सुभद्रया सं पटहः स्पृष्टः ततः स्नातपरिहितनिर्मलवस्त्रा सुभद्रा कौतुकार्थिश्वश्रूप्रभृतिपोरनारीगणपरिवृता, सवि ATALAANAA VEREINE Jun Gun Aaradhak TN P.P. Ac. Gunratnasuri M.S.

Page Navigation
1 ... 8 9 10 11 12 13 14