________________ मभदा / इतः सा सुभद्रा निजश्वधूप्रत्यवक्, हे मातः ! यदि भवतीभ्यो रोचते, तदाहं पुरप्रतोलोकपाटोघाटनं मल 2 करोमि. तत् श्रुत्वा राक्षसीव कोपाकुल हृदया सा जगाद, अरे ! दुष्टे ! भवत्याः सतोत्वं ह्यस्तनदिने एव चरित्र 2. मया च सर्वलोकैरपि ज्ञातमस्ति, तत्कलंकेन नूनमसंतुष्टेव सांप्रतं किं राजादीनामपि निजदुराचरणं द // 9 // // 9 // शयितुं समीहसे ? निजोत्तरीयेण मुखमाच्छाद्य मुकीभूय गृहकोणे एव तिष्ट ? अथ विशेषतः कुटुंबं मा | कलंकय? एवं तया निर्भवितापि सुभद्रा श्वश्रूप्रति सविनयं प्राह, हे मातः! भवतीभिः पूज्याभिर्यकि। चिजलप्यते, तत्प्रमागं, मया चेत् प्रत्युत्तरो दीयते, तदा मम शोभा न भवेत्. ततो यदि भवतीभिरा2 देशो दीयते, तदाहं भवत्याः प्रसादान्नूनं पुरप्रतोलीकपाटानुद्घाटयिष्यामि. एवंविधां नम्रां विनकि यान्वितां च निजवधूवाचं निशम्याश्चर्य प्राप्ता, किंचित् शांता च सा हृदये हसंतो तिरस्कारपूर्वकं का कि प्राह, अरे ! यद्येवं दुराचारपरापि निजात्मनि सतोत्वं मन्यमानासि, तर्हि द्रुतं पुरप्रतोलोकपाटानुद्घा|टय ? यथा ते शुद्धं सतीत्वं पश्यामः. एवं सहास्यव्यंग्योक्त्यापि तस्या अनुमतिं समवाप्य सुभद्रया सं पटहः स्पृष्टः ततः स्नातपरिहितनिर्मलवस्त्रा सुभद्रा कौतुकार्थिश्वश्रूप्रभृतिपोरनारीगणपरिवृता, सवि ATALAANAA VEREINE Jun Gun Aaradhak TN P.P. Ac. Gunratnasuri M.S.