________________ मुभद्रा AYEGeeee 1 . AT स्मयं नृपादिपोरव्रजैश्च निरीक्ष्यमाणा कूपोपकंठं प्राप्ता. ततस्तया पंचपरमेष्टिनमस्कार स्मृत्वा, शासनदेवीं 12 च हृदये ध्यात्वा, आमसूत्रतंतुभिश्चालिनी बध्ध्वा कूपे च निःक्षिप्य ततो जलमाकर्षितं. तदा न च सू. तंतवस्त्रुटिताः, न च चालिन्या बिंदुमात्रमपि जलं गलितं. राजादयः सर्वलोकाश्चाश्चर्यशंकुना कीलि-2 जा इव स्तंभीभूता विस्फारितनयना विलोकमाना एव तत्र स्थिताः. तस्याः श्वश्रूरपि विलक्षीभूय श्यामा-2 नना तत्सर्व विलोकयामास. ततो जलभृतां तां चालिनी निजहस्ते धृत्वा नरनारीगणैः परिवृता, सुवासिनीभिर्गीयमानगुणा सा सुभद्रा पुरप्रतोलीप्रति चचाल.' ततागत्य स्मृतपंचनमस्कारासौ तच्चालिनीतोंजलिना जलमादाय यावत् प्रतोलीकपादानाच्छोटयति, तावत्तूर्णमेव हावपि कपाटो स्वयमेव ताटुकृत्योद्घकटितो, प्रहृष्टैः पौरगणैश्च जयजयारावपूर्वकं तंडुलपुष्पादिभिः सा वर्धापिता. अथैवं तया महासत्या सुभद्रया प्रतोलीत्रयकपाटास्तथैव विधिनोद्घाटिताः, ततो गगनांगणस्थितया शासनदेव्या प्रकटीभूय नृ- पादिपोरसमक्षं सुभद्रायै प्रोक्तं, भो वत्से ! अथैवंविधा या काचित् सतीत्वगर्वमंडिता ललना भविष्यति, सा चतुर्थीप्रतोलीकपाटावुद्घाटयतु, परमद्यापि कयापि तो कपाटावनुद्घाटितावेव तत्पुरे दृश्येते. ततः। PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust