Book Title: Subhadra Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 7
________________ सुभद्रा SEGELEEVES OVERVEZEV: निजजिह्वया तस्य मुनेनेंत्रात् तृणं कर्षितं, तदैवं कुर्वत्याश्च तस्या भालस्थमाकुंकुमतिलकं तस्य मुनेललाटे लग्नं. स मुनिस्तु भिक्षां गृहीत्वा ततो निःसृतः. तदा कुंकुमतिलकांकितं मुनिभालं निरीक्ष्य छिद्रान्वेषणपरा तस्यः सुभद्रायाः श्वभूः साक्षाद्वयंतरीव निजभुजावुल्लालयंती महता वरेण पूत्कार कुर्वती | पारिवेश्मिकजनान् मेलयामास, निजपुत्र बुझ्दासमपि तत्र समाहूय तं तिलकांकितं मुनि दर्शयामास. एवं सा तां सुभद्रां विगोपयंतो निजतनयं प्राह, वत्स ! इदं तव वध्वा दुराचारं विलोकय ? नूनमियं E मधैव निजात्मानं जैनधर्मपरं प्रकटयंती त्वां विप्रतार्यानेन साधुना सह बिषयसेवन करोति, इतस्तत्र क सर्वमपि कुटुंबं मिलितं, वधूचेष्टितं च विलोक्य कुटुंबजनाः प्रोचुः, नुननियं वधूः सुभद्रा स्वैरिणी कुलटैव विद्यते, अनयात्मनः कुलं कलंकितं. एवं कुटुंबादिजनप्रोक्तानि वाक्यानि निशम्य विलक्षीभूतो बुक द्धदातोऽपि तस्यां विरक्तो जातः. एवं कुटुंबादिपारिवेश्मिकजनैर्निजभा च विडंब्गमाना, तिरस्कृता / सुभद्रा दध्यौ, अहो ! सांप्रतं मम पूर्वकृतं किमपि दुष्कृतं प्रकटीभूत ! यदिदं धर्मकार्य कुर्वत्या ममोपरि Jun Gun Aaradhak Trust PP.AC.Gunratnasuri M.S.

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14