Book Title: Stotrasamucchaya
Author(s): Chaturvijay
Publisher: Pandurang Javji
View full book text
________________
१५८
तदेवं दुस्तर्क्यव्यतिकरनिराशाक्षमधिया-"
मचिन्त्यस्ते वाचां वहति महिमाऽऽश्वासनविधिम् ॥ १ ॥ वहत्यध्वा मुक्तेरविरतमयं भव्यनिकरा
ननन्तोऽसौ कालस्तदपि न च ते यान्ति विरतिम् । तदेवं दुस्तर्क्य व्यतिकर निरासाक्षमधिया
मचिन्त्यस्ते वाचां वहति महिमाऽऽश्वासनविधिम् ॥ २ ॥ अवश्यं सेत्स्यन्ति स्फुटमिह हि भव्यास्तदपि भो अमी सिद्धेभ्यः स्युः खलु यदि कदाऽनन्तगुणिताः । तदेवं दुस्तव्यतिकरनिरासाक्षमधिया
मचिन्त्यस्ते वाचां वहति महिमाऽऽश्वासन विधिम् ॥ ३ ॥ अभाज्ये क्षेत्राणौ स्थितिमुपगतः पुद्गलगणः पृथगूरूपेणाssस्ते न च भजति सङ्घातनिचयम् । तदेवं दुस्तर्क्यव्यतिकरनिरासाक्ष मधिया
मचिन्त्यस्ते वाचां वहति महिमाऽऽश्वासनविधिम् ॥ ४ ॥ प्रदेशः स्वस्यैकः स्पृशति खलु दिकस्थानपि परान् पृथग्देशैः स्वस्याऽप्यवयवविहीनस्तदपि सः ।
तदेवं दुस्तर्क्य व्यतिकर निरासाक्षमधिया
मचिन्त्यस्ते वाचां वहति महिमाऽऽश्वासनविधिम् ॥ ५ ॥
दिगन्तं जीवोऽयं व्रजति समयैकेन घटयन् नभोऽणून निःसङ्ख्यास्तदपि च निराशो हि समयः ।
तदेवं दुस्तर्क्यव्यतिकर निरासाक्षमधिया
मचिन्त्यस्ते वाचां वहति महिमाऽऽश्वासन विधिम् ॥ ६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320