Book Title: Stotrasamucchaya
Author(s): Chaturvijay
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 269
________________ २५७ नाथ ! त्वदीयमुखमण्डलमीक्षमाणो यं जो लवणिमापरपारमेति । पोतप्रयत्नचलितोऽपि कदापि किंवा जङ्गम्यते चरमसागरपुष्करान्तम् ? ॥ २ ॥ कान्तं तवेश ! नयनद्वितयं विलोक्य कारुण्यपुण्यपयसा भरितं सरोवत् । मल्लोचने हरिणवञ्चपले चिराय सन्तोषपोषमयितां भवदाहृतप्तैः ॥ ३ ॥ कल्पद्रुमो मम गृहाङ्गणमागतोऽय चिन्तामणिः करतले चटितोऽद्य सद्यः । अद्याश्रिता मम पदो सुरधेनुरेव यद्वेदितोऽसि करटकपार्श्वदेव ! ॥ ४ ॥ सिद्धानि मेऽद्य सकलानि मनोगतानि पापानि पार्श्वजिन ! मे विलयं गतानि । याचे न किञ्चिदपरं भवतो गभीरं ध्यानं तवास्ति यदि में हृदि मेरुधीरम् ॥ ५ ॥ इति श्रीकर हेटकपार्श्वजिनस्तवनम् । श्रीदलपतिराय विरचितं प्रश्नाष्टकम् । अनाद्येयं मुक्तिर्ध्रुवमुपगतास्तां पुनरितस्तथाऽप्येषा रिक्ता नहि खलु कदाचित् समभवत् । स्तो. स. १७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320