Book Title: Sthanangsutram Part 01
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
कमयनं यतो भवति तदज्झयणंति प्राकृतशैल्या भवतीति, आह च-"जेणं सुहप्पज्झयणं अज्झप्पाणयणमहियमयणं वा । बोहस्स संजमस्स व मोक्खस्स व तो तमज्झयणं ॥१॥" ति, अधीयते वा-पठ्यते आधिक्येन स्मर्यते गम्यते वा तदित्यध्ययनमिति, तथा यद्दीयमानं न क्षीयते स्म तदक्षीणं, तथा ज्ञानादीनामायहेतुत्वादायः, तथा पापानां कर्मणां क्षपण-, हेतुत्वात् क्षपणेति, आह च-"अज्झीणं दिजतं अव्वोच्छित्तिनयतो अलोगोव्व । आओ नाणाईणं झवणा पावाण खवणंति (कम्माणं)॥१॥” नामनिष्पन्ने तु निक्षेपे अस्यैकस्थानकमिति नाम, तत एकशब्दस्य स्थानशब्दस्य च निक्षेपो वाच्यः, तत्र एकस्य नामादिः सप्तधा, तदुक्तम्-"नामं १ ठवणा २ दविए ३ माउयपय ४ संगहेक्कए चेव ५। पजव ६ भावे य ७ तहा सत्तेते एक्कगा होति ॥१॥” तत्र नामैको यस्यैक इति नाम, स्थापनैकः पुस्तकादिन्यस्तैककाङ्कः, द्रव्यकः सचित्तादिस्त्रिधा, मातृकापदैकस्तु 'उप्पन्ने इ वा विगमे इ वा धुवे इ वा इत्येष मातृकावत्सकलवाङमयमूलतया अवस्थितानामन्यतरद्विवक्षितम् अकाराद्यक्षरात्मिकाया वा मातृकाया एकतरोऽकारादिः, संग्रहैको येनैकेनापि ध्वनिना बहवः सङ्गृह्यन्ते, यथा जातिप्राधान्येन ब्रीहिरिति, पर्यायैकः शिवकादिरेकः पर्यायो, भावक औदयिकादिभावानामन्यतमो भाव इति, इह भावैकेन अधिकारो यतो गणनालक्षणस्थानविषयोऽयमेको गणना च सङ्घया सङ्ख्या च गुणो गुणश्च भाव इति, स्थानस्य तु निक्षेप उक्त एव, तत्र च गणनास्थानेनेहाधिकारः, ततः एकलक्षणं स्थानं-संख्याभेद
१ येन शुभाध्यात्मानयनमध्यात्मानयनमधिकमयनं वा । बोधस्य संयमस्य वा मोक्षस्य वा ततस्तद् अध्ययनम् ॥ १॥ २ अक्षीणं दीयमानमव्युच्छित्तिनयतोऽलोक इव । आयो ज्ञानादीनां क्षपणा पापानां क्षपणमिति ॥ १॥ ३ नामस्थापनाद्रव्ये मातृकापदसंग्रहैककश्चैव । पर्ययभावे च तथा सप्तैते एकका भवन्ति ॥१॥
Jain Education Inter
nal
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 580