Book Title: Sittunja Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

Previous | Next

Page 4
________________ शासननायकधीवर्द्धमानस्वामिने नमः / / श्रीमान गणाधीशा विजयतेतमाम / प्रास्ताविक श्रीमद्भिः वीतरागसर्वज्ञपरमात्मभिः जगजन्तूद्धाराय सम्यग्दर्शनसहित-ज्ञानपरिपूत-क्रियात्मकाऽऽत्मकल्याणमार्गः शानिनिश्रा-विधिसमुपसेवासमुश्बंहितः प्रज्ञप्तः विषमकर्मावरणविलयनप्रभुः / नैकत्र विप्रतिप्रत्तिः यदेतस्मिन् राजमार्ग सञ्चरणे सत्यपि कर्मावरणानपगमा वाऽऽत्मिकमुखानवाप्तिश्च / मैकैराराधकपुण्यात्मभिरतन्मार्गस्याव्याहतत्वमुघुष्ट पुरा काटिलक्षावधिविपुलसमूहात्मकसिद्धिगमनेनेदानीमपि विवेकिभिः पुण्यात्मभिः विषमदुष्पमारप्रभावमपसर्पयद्भिः विविधव्यामोहजनकविषमनिमित्तानुपजीवकैः विषयवासनाव्यावर्त्तवर्द्धकमोहकपदार्थप्रलोभन निष्फलयदभिः सद्धर्माराधनपरैरिति / परन्तु नहि मवें आराधकपुण्य भाज: तादृशसत्त्वगुणसनाथा: भवन्तीत्यत: कर्मणां च कषायलेश्यावशेन चिरप्ररूढानां निकाचितानामनिकाचितानां द्रव्य-क्षेत्र-काल-भाव भवस्वरूपनिमित्तपञ्चकेनोदयः विपाकरूपः भवतीत्यतश्च पुगऽज्ञानादिबलेनोपार्जितानां कर्म गामशुभद्रव्यादिपञ्चक वलेन जायमानाऽशुभादयसन्निरोधार्थ सकामनिर्जरार्थ च परिपुष्टप्रगुणतमविशिष्टसामग्रीसहयोगसम्पत्तये उपयोगिपापहासपुण्योदयप्राबल्याधानाय जरबृद्वीपगतेत भर नक्षेत्रातिरिक्तचतुर्दशकर्मभूमिपु लोकत्रये वा यदधिक यत् सदृश वा कर्मक्षयायानन्यथासिद्धहेतुभूतयात्रास्पर्शनादिवत्तीर्थ भूमिश्च न वर्तते / एतादशसुमहिमशालिपरमप्रभावसम्पन्न विशिष्टशुद्ध-शुभाऽध्यवसायप्राप्तये उपयोगि कमनिर्जरार्थ विशिष्टतमक्षेत्रावलम्बनरूपैतच्छीविमलाचलक्षेत्रप्रभावेण बहूनां पुण्यशालिनां तुविशदभावाध्यवसायप्राप्तिश्च सुतरां भवत्येवेत्यत: पारगतगदितागमानुसारिश्रद्धालुजनेषु श्रीशत्रुञ्जयसमं तीर्थ न भूतं न भविष्यती' ति सूक्तिः सुप्रसिद्धतरा वर्त्तते / अत एव श्रीमजिनेन्द्रशासनधुगधरणधीरेय मनोबलभ्राजिष्णुनिष्कारण करुणावरुणालय-मुमुक्षुभव्यजीवजीवजीवनजीवातुसमजिनपतिगदिविशुद्धात्मस्वरूपपरिचायकजिनवाणिमर्मस्पर्शिसुदेशनादक्ष-सीमातीत वर्णनातिगगुणगरिमाश्चित-तुविशुद्धक्रियासम्यगज्ञानपरिपूत-श्रीमत्तपागणगगनाहर्मणिसमप्रभयथार्थाभिधानुगुणचिरप्ररूढकर्मप्रपञ्चोच्छेदनक्षमधर्मघोषकरणप्रत्यल-सुधीराञ्चितधिषणाप्राग्भारपराभूतसुग्गुरुमुग्गुरुपूजिताऽहर्निशस्मरणीयनामधेयैः श्रीमभिः धर्मघोषसूरीश्वरमतलजैः विषमारकालसहज-मेधा-श्रद्धाऽऽयु-र्धारणाशक्तिहासमवगत्य सर्वजीवात्मतुल्यभावप्रकर्षेण भववनप्रजायमानममतारण्यानी समूलङ्काषा च्छेदनसमजिनशासनाराधना-सुभगाध्यवसायनैमल्यप्रवृद्धेन भावदयारूपेण विशुद्धपरिणामवातेन मनुजत्वाऽऽर्यक्षेत्रोत्तमकुल - पञ्चेन्द्रियपाटवसद्धर्माराधनसफल सामग्रीपरिकलितश्राद्धकुलोत्पत्तिसन्मार्गश्रवणादि यथोत्तरदुर्लभतमधर्माण प्राप्तिसनाथाराधकपुण्यात्मनां श्रेयःप्सूनां हिताय प्रत्नातिप्रत्नपूर्वगतोद्धतवृद्धश्रीशत्रुञ्जयकल्पादेरुद्धत्य एकानचत्वारिंशद्गाथात्मक-श्रीशत्रुञ्जयलघुकल्प: प्रग्रथितः /

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 404