Book Title: Sittunja Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

Previous | Next

Page 7
________________ विषयानुक्रमः विषयः पृष्ठाङ्कः विषयः मङ्गलाचरणम् पद्मनाभादि भाविजिना अत्र मुक्तिं एकविंशतिः नामानि / गमिष्यन्ति / विमलगिरिनामविषये सूरभूपर्षिकथा / 2 भाविजिनानां शत्रुञ्जये मुक्तिगमनमुक्तिनिलयनामदाने वीरसेननृपकथा। 5 सम्बन्धः। शत्रुञ्जयनामोपरि शुकभूपकथा / 8 नेमिनाथं विना त्रयोविंशति: जिना: सिद्धक्षेत्रनामोपरि दण्डवीर्यनृपकथा / 14 शत्रुञ्जये समवासार्पः। पुण्डरीकनामापरि श्रीवृषभजिन अजितजिनसम्बन्धः / प्रथमगणधरपुण्डरीककथा। सम्भवजिनसम्बन्धः / सिद्धशेखरनामापरि पद्मभूपकथा / अभिनन्दनजिनसम्बन्धः / सिद्धपर्वतोपरि निर्जरकथा / सुमतिजिनसम्बन्धः / सिद्धराजोपरि चन्द्रचूडादिभूपकथा / पद्मप्रभजिनसम्बन्धः। बाहुबलीनामापरि केलिप्रियभूपकथा / 20 सुपार्श्वजिनसम्बन्धः। . मरुदेवोपरि चन्दनमहीपतिकथा / चन्द्रप्रभजिनसम्बन्धः / भगीरथनामापरि सगरचक्रिपुत्र सुविधिजिनसम्बन्धः / भगीरथकथा / शीतलजिनसंबन्धः / सहस्रपत्रनामोपरि सहस्रपत्रकुमारकथा। 23 श्रेयांसजिनसंबन्धः। शतावर्त्तनामापरि सोमदेवमहीपतिकथा // 24 वासुपूज्यजिनसंबन्धः / कूटशताष्टोत्तरनामोपरि वीरनृपतिकथा। 25 विमलजिनसंबन्धः / नगाधिराजोपार निर्जरकथा / * 26 अनन्तजिनसंबन्धः / सहस्रकमलोपरि वीरभूपकथा / 27 धर्मजिनसंबन्धः / दर्नामोपरि हरभूपकथा / शान्तिजिनसंबन्धः। काटिनिवासोपरि धर्मनन्दनभूपतिकथा | 29 कुन्थुजिनसंबन्धः / लोहित्यनामोपरि लौहित्यर्षिकथा / 30 अजिनसंबन्धः / तालध्वजनामापरि धरापालभूपकथा।' 31 मल्लिजिनसंबन्धः / कदम्बकनामोपरि इन्द्रद्वेष्ठिकथा। मुनिसुव्रर्ताजनसंबन्धः / रलाकरविषये सोमभीमकथा / नमिजिनसंबन्धः / विवरविषये भीमभूपकथा / पार्श्वजिनसंबन्धः। औषविषये पद्मसेननृपकथा / वीरजिनसंबन्धः। रसकूपिकोपरि सुन्दरकथा। श्रीनेमिनाथस्य शत्रुजयगिरेरूध्वानाषट्सु अरकेषु गिरिप्रमाणम् / रोहणस्वरूपम् / उचादि प्रमाणम् / चन्द्रवेगजिनस्य शत्रुञ्जसमागमनअसंख्याता तीर्थकरा अत्र सिद्धिं गताः / 41 संबन्धः / ऋषभजिनस्य शत्रुञ्जयागमनसम्बन्धः। 14 पुण्यपालकथा / 28

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 404