Book Title: Siddhanta Kaumudi Bal Manorama Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi Publisher: Jaykrishnadas Haridas Gupta View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ भूमिका | चरणतो लब्धनिखिलानवद्यविद्याविभूषितनुः श्रष्टादशशताब्द्यां स्वजनुषा दक्षिणदेशं सम्भूषयन् व्यराजतेति प्रतीयते । यद्यपि बालमनोरमा बालमनोरमासहितानेकाष्टीकाच इतस्ततोऽन्यत्र प्रकाशिता वर्तन्ते, तथापि गोलोकवासि-श्रेष्ठिवर हरिदासगुप्तात्मज - श्रीजयकृष्णदास श्रेष्ठिमहोदय वंशवदैरस्माभिः विद्यार्थिनां सौकर्याय तेषामर्थाश्यं स्मारं स्मारं बालमनोरमाटीकयैव सर्वव्याख्यानस्य गतार्थत्वात् ग्रन्थविस्तरभयादु मूल्यबाहुल्याच्च अन्यट्टीकाबाहुल्यं विहाय छात्राणां व्युत्पत्तिवैचित्रः याय लेखनप्रति पादनादिकलाकौशल्याय अनायास परीक्षामहार्णवनरणाय ग्रन्थान्ते काशिकराजकीय संस्कृत पाठशालाध्यापकव्याकरणाचार्यपण्डितनेने गोपालशास्त्रिकृत रूप लेखन - पङ्किलेखन प्रकाराख्य परिशिष्टद्वयेन संयोज्य अद्ययावन्मुद्रितासु सिद्धान्तकौमुदीषु बालमनोरमासु च बह्नयोऽशुद्धयः पाठभ्रंशादिभ्युदयश्चावलोकृताः, तावानेकग्रन्थावलोकनेन स्वव्युत्पत्या ग्रन्थलापनेन च परमपरिश्रमेण दूरीकृत्य प्रयोगसूच्यादिपरिशिष्टेन प्रकरण - सूत्र - वार्तिकाद्यनुक्रमणिकया च सुसज्जितं मनोहराक्षराङ्कितं गुटकारूपमल्पमूल्यं शुद्धतमं संस्करणं यथामति सुसम्पादितम् । भत्र संशोधने पणशीकरोपाव्हपण्डितरामचन्द्रशास्त्रिभिः पं० श्रीरामचन्द्रभाव्याकरणाचार्येण च बहुतरं सहाय्यं प्रदत्तमतस्तेभ्योsah धन्यवादाः । reter दृष्टिदोषात्सीसकाक्षरयोजनादुभ्रमाद्वा काश्चन अशुद्वयः स्युः, ता गुणैकपक्षपातिनो विद्वांसः परिमार्जयन्तोन चात्रातीव कर्तव्यं दोषदृष्टिपरं मनः । दोषो विद्यमानोऽपि तच्चित्तानां प्रकाशते ॥ १ ॥ इत्युक्तिमनुसन्धाय मामनुगृह्णन्त्विति सम्प्रार्थयते । महा शिवरात्रिः संवत् १९९७ विदुषामनुचरःसदाशिवशास्त्री जोशी व्याकरणाचार्यः साहित्योपाध्यायश्च । For Private and Personal Use Only चPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 1060