Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ सज्ञा
श्चेत्येतद्द्वयं यस्य येन तुल्यं तन्मिथः सवर्णसङ्गं स्यात् । अकुहविसर्जनीयानां कण्ठः। इचुयशानां तालु। ऋटुरषाणां मूर्धा । लतलसानां दन्ताः । उपूपध्मानीयानामोष्ठौ । ञमङणनानां नासिका च । एदैतोः कण्ठतालु। ओदौतोः कण्ठोष्टम्। वकारस्य दन्तोष्ठम् । जिह्वामूलीयस्य जिह्वामूलम् । नासिकानुस्वारस्य। इति स्थानानि । यत्नो द्विधा । आभ्यन्तरो बाह्यश्च ।
अकारस्य लोपः । प्रकृष्टो यत्नः प्रयत्नः। आस्यं च प्रयत्नश्च आस्यप्रयत्नौ तुल्यौ आल्यप्रयत्नौ यस्य वर्णजालस्य तत्तुल्यास्यप्रयत्नं परस्परं सवर्णसञ्जकं स्यादिति भावः । तदाह-ताल्वादिस्थानमित्यादिना। मिथ इति । परस्परमित्यर्थः । कस्य किं स्थानमित्याकाक्षायां तद्वयवस्थापकानि पाणिन्यादिशिक्षावचनान्यर्थतः संगृह्णा. ति-अकुहेत्यादिना । अ इत्यष्टादशभेदा गृह्यन्ते । कु इति कादिपञ्चकात्मकः कवर्गः। न चाणुदित्सूत्रस्येदानीमप्रवृत्तेः कथमत्र अ इत्यष्टादशभेदानां ग्रहणमिति वाच्यम् । लौकिकप्रसिद्धिमाश्रित्यैव एतत्प्रवृत्तः । एवमग्रेऽपि कथञ्चित्समाधान बोध्यम् । अश्व कुश्च हश्च विसर्जनीयश्चेतिविग्रहः । विसर्जनीयशब्दोऽपि विसर्गपर्यायः। इचुयशेति । इ इत्यष्टादश भेदाः। चु इति चवर्गः । इश्व चुश्च यश्च शश्चेति विग्रहः । तालु काकुदम् । ऋटुरषेति । ऋ इत्यष्टादशभेदाः । टु इति टवर्गः। आ च टुश्च रश्च षश्चेति विग्रहः । ऋशब्दस्य आ इति प्रथमैकवचनान्तं धाता इति वत् । लतुलसेति । ल इत्यस्य द्वादश भेदाः। तु इति तवर्गः। आ च तुश्च लश्च सश्चेति विग्रहः । लशब्दस्यापि आ इत्येव प्रथमेकवचनान्तम् । आ अलौ अलः । दन्तशब्देन दन्तमूलप्रदेशो विवक्षितः। अन्यथा भग्नदन्तस्य तदुच्चारणानुपपत्तेः । उपेति। उ इत्यष्टादश भेदाः। पु इति पवर्गः। उश्च पुश्च उपध्मानीयश्चेति विग्रहः। उपध्मानीयशब्दमनुपदमेव स्वयं व्याख्यास्यति । अमङणनैति । अश्च मश्च डच णश्च नश्चेति विग्रहः । चकारेण स्वस्ववर्गीयस्थानसमुच्चयः । एदेतोरिति । एच्च ऐच्च एदैतौ । तपरकरणमसन्देहार्थम् । नतु "तपरस्तत्कालस्य" इति तत्कालमात्रग्रहणार्थम् । तेन प्लुतयोरपि संग्रहः । कण्ठश्च तालु चेति प्राण्याङ्गत्वात. समाहारद्वन्द्वः एकवत्त्वं नपुंसकत्वं च । ओदौतोरिति । ओच्च औच्च ओदौतौ। तपरकरणं पूर्ववदसन्देहार्थमेव । कण्ठश्च ओष्ठौ चेति प्राण्यङ्गत्वात्समाहारद्वन्द्वः एकववद्भावो नपुंसकत्वं च। वकारस्येति । दन्ताश्च ओष्ठौ चेति समाहारद्वन्द्वः। एक. वत्त्वं नपुंसकत्वं च । जिह्वामूलीयस्येति । जिह्वामूलीयशब्दमने व्याख्यास्यति । एवमनुस्वारशब्दमपि । इति स्थानानीति । इति एवं प्रकारेण वर्णाभिव्यक्तिस्थानानि प्रपञ्चितानीत्यर्थः।
NORTHHTHHATHI
For Private and Personal Use Only
Loading... Page Navigation 1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 1060