Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बालमनोरमाव्याख्योपेता वैयाकरणसिद्धान्तकौमुदी। मुनित्रयं नमस्कृत्य तदुक्तीः परिभाव्य च । वैयाकरणसिद्धान्तकौमुदीयं विरच्यते ॥ १ ॥ स जयति दिव्यनटेशो नृत्यति योऽसौ चिदम्बरसभायाम् । पाणिन्याया मुनयो यस्य च दयया मनोरथानभजन ॥१॥ अस्तु नमः पाणिनये भूयो मुनये तथास्तु वररुचये। किंचास्तु पतञ्जलये भ्रात्रे विश्वेश्वराय गुरवे च ॥ २ ॥ व्याख्याता बहुभिः प्रौढै रेषा सिद्धान्तकौमुदी । वासुदेवस्तु तद्वयाख्यां वष्टि बालमनोरमाम् ॥ ३ ॥ ॐ मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते । वीरपुरुषाणि भवन्त्यायुष्मत्पुरुषाणि च, अध्येतारश्च वृद्धियुक्ता यथा स्युः' इति वृद्धिसूत्रस्थमाध्यादिस्मृतिसिद्धकर्तव्यतार्क ग्रन्थादौ कृतं मङ्गलं शिष्यशिक्षायै ग्रन्थतो निबध्नन् प्राचीनग्रन्थैरगतार्थतां विषयप्रयोजनसम्बन्धाधिकारिणश्च सूचयन् चिकिर्षितं प्रतिजानीते-मुनित्रयमिति श्लोकेन। इयं वैयाकरणसिद्धान्तकौमुदी विरच्यत इत्यन्वयः। इयमिति ग्रन्थरूपा वाक्यावलिविवक्षिता। भाविन्या अपि तस्याः बुद्धया विषयी. करणादियमिति प्रत्यक्षवनिदेशः। व्याकरणमधीयते विदन्ति वा वैयाकरणाः, तेषां सिद्धान्ताः एते शब्दाः साधव इति निश्चितार्थाः, तेषां कौमुदी चन्द्रिका । अत्यन्तसाव्यात्ताप्यव्यपदेशः । चन्द्रिका हि तमो निरस्यति । भावान् सुखं प्रकाशयति । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 1060