Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १]
बालमनोरमासहिता।
मित्स्यात् ।
२। आदिरन्त्येन सहेता। १।१।७१ अन्त्येनेता सहित आदिमध्यगानां स्वग्रहः। शौण्डादेराकृतिगणत्वात् “सप्तमी शौण्डैः" इति सप्तमीसमासः। सुप्सुपेति समासो वा । हल्पदमिह सूत्रपरम् । "उपदेशेऽजनुनासिक इत्" इति पूर्वसूत्रात् इदित्यनुवर्तते । तदाह-हलिति सूत्र इत्यादिना । इत्स्यादिति । इत्संज्ञकः स्यादित्यर्थः, सज्ञाप्रस्तावात्। एवं च अनेन सूत्रेण हल्सूत्रे लकारस्य हल्सज्ञामनुपजीव्यव इत्सज्ञा सिद्धति नान्योन्याश्रय इति भावः ।।
नन्वस्तु हल्सूत्रे लकारस्य इत्सज्ञा । ततः किमित्यत आह-आदिरन्त्येन सहेता। अन्ते भवः अन्त्यः । तेन इता सहोच्चार्यमाणः आदिः अण अच् इत्यादिरूपः सज्ञेत्यर्थः, सज्ञाप्रस्तावात्। तत्र 'यस्मात्पूर्व नास्ति परमस्ति स आदिः । यस्मात्पर नास्ति पूर्वमस्ति सोऽन्तः । इति आद्यन्तवत्सूत्रे भाष्यम् । तदिहाद्यन्तशब्दाभ्यांमध्यगा आक्षिप्यन्ते । अतस्तेषां सम्शेति लभ्यते । “स्वंरूपम्" इति पूर्वसूत्रात्स्व. मित्यनुवर्तते । तच्च षष्टयन्ततया विपरिणम्यते । तदेतदाह-अन्त्येनेतेत्यादि । स्वस्य चेति । अत्र च स्वशब्देन सज्ञाकोटिप्रविष्ट आदिरेव परामृश्यते, नत्वन्त्योऽपि, अन्त्येनेति तृतीयया “सहयुक्त प्रधाने” इति विहितया तस्य अप्राधान्यावगमात् , सर्वनाम्नां चोत्सर्गतः प्रधानपरामशित्वात् । न च इक् उक् इच् यय् मय इत्यादिप्रत्याहाराः कथं स्युः इकारादीनामादित्वाभावादिति वाच्यम्, न हि सर्वापेक्षमिहा. दित्वम् । किन्तु आद्यन्तशब्दाक्षिप्तसमुदायापेक्षम् । ततश्च अइउणिति इकारमारभ्यः ऋलक् इति ककारपर्यन्तं वर्णसमुदायं बुद्धया परिकल्प्य तदादित्वम् इकारस्य सम्भा. वनीयम् । एवमिजादिष्वपि । तथा अन्त्यत्वमपि बुद्धिकल्पितसमुदायापेक्षमेव । न तु सूत्रापेक्षम् । ततश्च रप्रत्याहारः सुग्रहः । अन्यथा लसूत्रे अकारस्यान्त्यत्वाभावात् स न स्यात् । अत्र आद्यन्तशब्दयोरन्यतराभावे मध्यगानामिति न लभ्येत । आदि. रित्यभावे हि अन्त्येनेता सहोच्चार्यमाणो वर्णः अन्त्यात्प्राग्भाविनां वर्णानां सम्ञत्येक लभ्येत । ततश्च हल्प्रत्याहारे अकारादीनामपि ग्रहणं स्यात् , अन्त्यलकारात्पूर्वभा. वित्वाविशेषात् । अन्त्येनेत्यभावे तु आदिरिता सहोच्चार्यमाण आदेः ऊर्ध्वभाविनां वर्णानां सज्ञेत्येव लभ्येत । ततश्च अच्प्रत्याहारे हकारादीनामपि ग्रहणापत्तिः, आदेर. कारादूर्ध्वभावित्वाविशेषात् । उभयोपादाने तु मध्यगानामिति लभ्यते इत्यदोषः । परिस्मिन् सति यस्मात्पूर्वो नास्ति स आदिः । पूर्वस्मिन् सति यस्मात्परों नास्ति सोऽन्त्य इति भाष्ये आद्यन्तशब्दार्थनिर्वचनेन आद्यन्तयोर्मध्यगाविनाभूतत्वेन ताभ्यां मध्यगानामाक्षेपात् । यद्यपि द्वयोरप्याद्यन्तशब्दो सम्भवतः, उक्तनिर्वचनाविरोधात् । यापि नेह द्वयोराद्यन्तशब्दौ भवतः । तथा सति हि अन्त्येनेता सह उच्चार्यमाण
For Private and Personal Use Only
Loading... Page Navigation 1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 1060