Book Title: Siddhant Kaumudi Vyakhyan Vyakaran
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 6
________________ कर्मत्वविन्दायां द्वितीयेवेत्या दुतन्त ॥ पय सोऽविव न्हायां गोरे वाघित्वेप्सिततमले विवन्दायात द्राव्यमितीहत्यकैयट विरोधात् क डारसूत्रे गां दो ग्धीत्यत्र पयः शब्दप्रयोगाभा वा मनोरमा दौतत्प योगाभ्युपगमो निर स्तः। भाष्यकै यट्यो स्तूपयोगनिमित्रं ग् वादि कमी प्रितमेव न त्वीशिततमम् । नापिद्देष्य मुदासी नंदा। अतोऽपो प्राकूर्मसंज्ञा नेनविधीयत इति स्थितम्। तथाहि । एतेन कर्मसंज्ञा सर्वा सिद्धाभवत्यकथिते नात त्रैसित स्प किं स्यात्पयोजनं कर्म संज्ञा याः ॥ १॥ कथितं कर्मेत्येतावता सूरात राडुलान्यवतिविषं भु गांदोग्य पयइत्या दो सर्वत्र कर्मसंज्ञा सिद्धेः कर्तुरीप्सिततमंतथ न्तमिति सूत्रइये व्यथीमेत्यस्पश्लेाक स्पार्थः । तने त्याहा तरे ए श्लेोकेनाय तु कथितं पुरस्तादी सित युक्त वत स्पसिद्ध्यर्थम् । ईप्सित © Dharmartha Trust J&K Digitized by eGangotri

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 507