________________
कर्मत्वविन्दायां द्वितीयेवेत्या दुतन्त ॥ पय सोऽविव न्हायां गोरे वाघित्वेप्सिततमले विवन्दायात द्राव्यमितीहत्यकैयट विरोधात् क डारसूत्रे गां दो ग्धीत्यत्र पयः शब्दप्रयोगाभा वा मनोरमा दौतत्प योगाभ्युपगमो निर स्तः। भाष्यकै यट्यो स्तूपयोगनिमित्रं ग् वादि कमी प्रितमेव न त्वीशिततमम् । नापिद्देष्य मुदासी नंदा। अतोऽपो प्राकूर्मसंज्ञा नेनविधीयत इति स्थितम्। तथाहि । एतेन कर्मसंज्ञा सर्वा सिद्धाभवत्यकथिते नात त्रैसित स्प किं स्यात्पयोजनं कर्म संज्ञा याः ॥ १॥ कथितं कर्मेत्येतावता सूरात राडुलान्यवतिविषं भु गांदोग्य पयइत्या दो सर्वत्र कर्मसंज्ञा सिद्धेः कर्तुरीप्सिततमंतथ न्तमिति सूत्रइये व्यथीमेत्यस्पश्लेाक स्पार्थः । तने त्याहा तरे ए श्लेोकेनाय तु कथितं पुरस्तादी सित युक्त वत स्पसिद्ध्यर्थम् । ईप्सित
© Dharmartha Trust J&K Digitized by eGangotri