Book Title: Siddhant Kaumudi Vyakhyan Vyakaran Author(s): Unknown Publisher: ZZZ Unknown View full book textPage 7
________________ सि.र २४० मेवनुयत्स्यात्तस्पभविष्यत्य कथिते नेति ॥२॥ यवेभ्यो गां वारयतीत्यवेक्षि तिनय वादिनायुक्तं यद्रवादिकंतस्प कर्मसंज्ञार्थं कर्तुरीपितत म मित्या स्वव्यम् । वा ररणार्थीना मित्यस्पकर्मसंज्ञायाश्च विषयवि भागार्थ मितियावत् । श्रन्यथा गोः कथितत्वेनाsकथितं कर्मेत्य स्पाप्राशावपादानसंज्ञास्यान्नकर्मसंज्ञा । तस्मिन्नास्वे द्वेष्यो दासीनयोः कर्म तानसिध्यतीतितथा युक्तं वेत्यारम्भरणीयम नवतयो रकथित मित्पने नैवसिद्दौ किंते नैतिवाव्यम् ईशितत्वाभा वात् दुहादिपरिगणनाइ । इतरथान्ट स्पट गोतीत्यादावतिप्रस तर वान्तभी वितरपर्थतायां मैत्रचे टंकरोती तिना पानी यमाहादि वहिति धातुसेव वतिस्पक संज्ञा विधायक विरे हातात स्मात्रेण टंकरोतीतितीव साघुर्भाष्यमत इत्यव वेयन् । राम २४० © Dharmartha Trust J&K Digitized by eGangotriPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 507