Book Title: Shodshaka Prakaranam Author(s): Haribhadrasuri, Buddhisagar Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 5
________________ दीक्षाधिकारषोडशकं त्रयोदशं गुरुविनयषोडशकं चतुर्दशंच योगभेदषोडशकं पञ्चदशं ध्येयस्वरूपषोडशकं षोडशीयषोडशकं समरसाभि-14 आधेयमित्यमुनाप्रकारेण प्रत्येकमिमानि प्रकरणानि षोडशभिरावृत्तैरुपनिबद्धानि सन्ति, निखिलकलिकलुषान्धकारनिर्हरणप्रचण्डभास्करायमाणेनानेन श्रीमद्धरिभद्रसूरीश्वरेणानणीयस्या प्रतिभया सरहस्या निखिलविषयाः सकलेष्टसिद्धिप्रणेतखर्गिभूरुहा जिज्ञासुजनश्रेणीनामनल्पोपकारिणः सहृदयहृदयानाममन्दानन्ददायिनः प्रथितगूढतरगाम्भीर्यकलाकलापाः स्फुटतयाऽस्मिन् ग्रन्थे गुम्फिता वरीवर्तन्ते, विशेषपरिज्ञातजैनागमतत्त्वततिः पुमानेवास्य सूरीश्वरस्य मूलश्लोकोपनिबद्धानां सौष्ठवौदार्यविशेषशालिनीनां भारतीनामखिलं दिव्यरहस्यं परिचेतुमवन्ध्यप्रयत्नो विजायते, गम्भीरभावो हरिभद्रसूरेविराजते ह्याशय इद्धसारः; विशालवाग्भिर्दृढधर्मचर्चा, चक्रे खयं मेघसमाभिरिष्टाम् ॥१॥ सापेक्षितं बोधतलं वपन् स, समस्तसूत्रार्थरहस्यवेदी; कृताश्रवारोधउपाधिशून्यो, निमजितोऽभूजिनतत्त्ववाद्धौं ॥२॥ द्रा अथ च श्रीमद्धरिभद्रसूरिप्रणीतानुत्सर्गापवादवर्णनविधिवादफलदर्शकयोग्यतादर्शकसन्मार्गदर्शकोपादेयवर्त्मनिवेदकाद्याशयान्विबोद्धं तत्सम& कालीनाः समभ्यस्तसिद्धान्ता विद्वज्जना अपि जातुचिन्मूलश्लोकपर्यवेक्षणायांशक्तिमन्तो भवन्ति तथाप्यर्वाचीनलुमन्दशेमुषीमन्तो विद्वांसो मूलश्लोकार्थमर्मवेदिनष्टीकासाहाय्यमन्तरेण प्रायशो न भवेयुरिति केषामज्ञातविषयोऽत्तीति विज्ञाय समस्त प्रकरणार्थप्रकाशिकाऽस्थूलस्थूलतमहा मतिमतां यथामति प्रमोदप्रथयित्रीसर्वजनसङ्ग्राह्य सुगमार्थकल्पनाटीका श्रीमद्यशोभद्रमूरिणा भद्रभावार्थबोधिनी व्यधायि । एतावतैव तत्प्रत्युपकारं विधातुं जन्मशतैरपि भाविनो जनमतानुयायिनोऽनपायिनो जैना अशक्नुवन्तः सम्भाव्यन्ते । अतएव सोऽयं महात्मा Jain Education international For Private Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 230