Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 3
________________ (2) ग्रन्थसंस्तवः / ग्रन्थाऽभिधानम् : शोभनस्तुति - वृत्तिमाला स्तुतिरचयितारः : सुगृहीतनामधेयाः पूज्याः शोभनमुनीश्वराः / स्तुतिनिर्मितसमयः : विक्रमनृपस्यैकादशतमशताब्या उत्तरार्धः / भाषाऽऽविष्कारः : संस्कृतम्पद्यबद्धम् / श्लोकमानम् : षण्नवतिकञ्छन्दोबद्धम् / 96 / + तत्र वैशिष्ट्यम् : श्लोकमात्रं ‘यमक' अलङ्काराऽवस्थितम् / टीकाकर्तारः कालनिर्णितिश्च / (1) टीकाकर्तारः : पूज्या महर्षयः श्रीजयविजयाः / टीकाप्रमाणम् : पञ्चाशदधिकत्रिविंशतिशतमनुष्टुपः (2350) / रचनाकालः : सम्भवत वि.सं. 1671 तमेऽब्दे / टीकाकर्तारः : पूज्याः श्रीसिद्धिचन्द्रगणिनः / टीकाप्रमाणम् : 2200 श्लोका अनुष्टुपः / रचनाकालः : विक्रमार्कस्य सप्तदशतमशताब्द्याः पूर्वार्धः / (3) टीकाकर्तारः : पूज्या श्रीसौभाग्यसागरसूरयः / टीकाप्रमाणम् : नैतन्निीयतेऽक्षरगणनाया अवशिष्टत्वाद् / रचनाकालः : सम्भवतः वि.सं. 1778 तमेऽब्दे / टीकाकर्तारः : पूज्याः श्रीदेवचन्द्रगणिनः / / टीकाप्रमाणम् : नैतन्निीयतेऽक्षरगणनाया अवशिष्टत्वाद् / रचनाकालः : विक्रमार्कस्य सप्तदशतमशताब्याम् / टीकाकर्तारः : विद्वन्मार्तण्डा धनपालकवयः / टीकाप्रमाणम् : 1000 श्लोका अनुष्टुपः / रचनाकालः : विक्रमस्य एकादश्यां शताब्याम् / (6) अवचूरिकर्तारः ___: पू. चिरन्तनाचार्याः / अवचूरिमानम् नैते निर्णीयेते साधनाऽभावात् / रचनाकालः (4)

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 234