Book Title: Shilparatna Part 1
Author(s): Shreekumar K Sabhatsav Shastri
Publisher: Shreekumar K Sabhatsav Shastri

View full book text
Previous | Next

Page 8
________________ केलीयेने श्रीकुमारनाम्ना केनचिच्छिल्पविद्याविशारदेन प्राचीनाशस्पागमेभ्य इदं शिल्परनं सङ्कलितम् । यत् स आह - "ब्राल क्षात्रं च तेजोऽप्यहमहमिकया वर्णिते यत्र वीरे ...' तस्य श्रीदेवनारायणधरणिपतेराजयाज्ञाकरोऽहम् । मन्दोऽप्यत्यन्तमोहादतिविपुलतरेभ्योऽथ पूर्वागमेभ्यः संक्षित शिल्परमं प्रलिखितुमधुना प्रक्रमे तत्क्रमेण ॥" इति । अत्र श्लोके स्मर्यमाणो देवनारायणधरणिपतिः वञ्चिराज्यान्तर्गतम् अम्बलप्पुलाख्यं नगरं राजधानी कृत्वा कमपि भूभागमशिषत् ! स प्रकृत्या विद्वत्प्रियो नानाविधविद्याभिवर्धनपरो महावैयाकरणस्य महाकवेः प्रक्रियास स्व-नारायणीयादिग्रन्थकर्तुः श्रीनारायणभट्टस्याश्रयभूतः कैस्ताब्दीयषोडशशतकस्यान्तिमभागे स्थित इति तदाज्ञाकरस्य श्रीकुमारस्य स एव जीवि. तसमयो विज्ञायते ॥ . अनन्तशयनम्, . ) १६-६-१९२२. त. गणपतिशास्त्री.

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 324