Book Title: Shilparatna Part 1
Author(s): Shreekumar K Sabhatsav Shastri
Publisher: Shreekumar K Sabhatsav Shastri
View full book text
________________
शिल्परत्ने
(क) शैवप्रकरणं वैष्णवं शक्तिमार्गजम्।
ध्यानं च बिम्बदोषं च पीठलक्षणमेव च ॥ २५ ॥ प्रतिष्ठायाः क्रमं पश्चाज्जीर्णोद्धारं ततः परम् । लिङ्गप्रासादकरणं मानुषालयलक्षणम् ॥ २६ ॥ कूपप्रश्नं ततः पश्चादासनादिपरिच्छदम् । कर्मकारजनस्यास्य वेतनाकल्पनक्रमम् ॥ २७ ॥ क्षुरिकालक्षणं पञ्चत्रिंशदन्ताध्यायसमन्वितम् । भवेत् तदुत्तरं भागं सज्जनेभ्यो नमो नमः ॥ २८ ॥ अत्र पूर्वमाचार्यलक्षणम् ।
ग्रामादिकं वा नृगृहादिकं वा वाप्यादिकं वा विबुधालयं वा । यः कर्तुमिच्छत्यथ संवृतं ते
नस्याद्गुरुशिल्पिरेतदर्थम् (१) ॥ २९ ॥
[पूर्वभागः
विप्रः कुलीनः कृतसंस्क्रियौघः स्वधीतवेदागमतत्त्ववेत्ता ।
वर्णाश्रमाचारपरोऽघिदीक्षो
दक्षस्तपस्वी गुरुरास्तिकोऽस्तु ॥ ३० ॥ पूर्व स्थपतिरिष्टव्यः शिल्पशास्त्रविशारदः । तथैव शिल्पशास्त्रज्ञो युक्तः स्वाचार्यलक्षणैः ॥ ३१ ॥ स्थापकोऽपि वृतः कर्त्रा वास्तुकर्म समाचरेत् । ताभ्यामुभाभ्यां प्रारब्धं विमानं वान्यदेव वा ॥ ३२ ॥

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 324