Book Title: Shilparatna Part 1
Author(s): Shreekumar K Sabhatsav Shastri
Publisher: Shreekumar K Sabhatsav Shastri
View full book text
________________
अनुक्रमणी , प्रथमोऽध्यायः ।
जालस्य लक्षणं कूटगोष्ठादीनां च लक्षणम् । पञ्जराचरणं वृत्तस्फुटितस्य तु लक्षणम् ॥ १४ ॥ पश्चात् कुम्भलताचारमुत्तराणां च लक्षणम् । प्रस्तरस्य गलस्यापि शिखरस्य च लक्षणम् ॥ १५ ॥ लुपाया लक्षणं पश्चात्तत्र मूर्नेष्टकाविधिम् । . नासिकालक्षणं स्तूपिलक्षणं शान्तिकादिकम् ॥ १६ ॥ वृत्ताष्टाश्रषडश्रादिप्रासादाकारलक्षणम् । मण्डपस्य विधिं पञ्चप्राकारं गोपुरं ततः ॥ १७ ॥ परिवारविधि पश्चान्महापीठस्य लक्षणम् । ध्वजस्य लक्षणं सन्धिलक्षणं चित्रलक्षणम् ॥ १८ ॥ प्रत्येकं क्रमतः प्रोक्त्वा पूर्वभागे भवन्त्विति । षट्चत्वारिंशदध्यायाः शिल्परत्नाख्यसंग्रहे ॥ १९ ॥ अथातो बिम्बलिङ्गादिसाधनस्वीकृतिक्रमः । लिङ्गस्य लक्षणं पश्चालिङ्गलक्षणलक्षणम् ॥ २० ॥ बिम्बायामविधि पश्चादुत्तमं दशतालकम् । मध्यमं दशतालं चाप्यधमं दशतालकम् ॥ २१ ॥ उत्तम नवतालं च मध्यम नवतालकम् । अधमं नवतालं चाप्यष्टतालस्य लक्षणम् ॥ २२ ॥ सप्ततालं च षट्तालं पञ्चतालं तथैव च । चतुस्तालं ततः पश्चाद् भूषायुधविधि पुनः ॥ २३ ॥ शूलसंस्थापन पश्चाद् रज्जुबन्धक्रमं पुनः । मृल्लेपनं तथा देवीलक्षणं वाहलक्षणम् ॥ २४ ॥

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 324