Book Title: Shilparatna Part 1
Author(s): Shreekumar K Sabhatsav Shastri
Publisher: Shreekumar K Sabhatsav Shastri

View full book text
Previous | Next

Page 9
________________ विषयाः पृष्ठम् ७. ७४ ९ क " विषयानुक्रमणी। टम् विषया: मङ्गलाचरणम् १. ग्रहस्फुटान यनप्रकार: अनुक्रमणी २: प्रासादलक्षणम् भाचार्यलक्षणम् ४ । शान्तिकादितुङ्गनियमः शिल्पलक्षणम् ५ महामासादतुङ्गनियमः मानसाधनम् ६ ! अल्पप्रासादः भूमिलक्षणम् नागरादिविधिः शूद्रपरिग्रहप्रकारः प्रासादनियमः हललक्षणम् १५ महाप्रासादभेदाः प्रामादिलक्षणम् पद्मप्रासादः तेषां दण्डमानानि प्रासादभेदः अन्यथाग्रामः २१ : पादाधिष्ठानविभागः तेषां विन्यासभेदाः सामान्यविधिः तेपूद्यानवाप्यादीनां स्थानानि उपपीठोन्नतिः दोणीमुखादो भेदः पद्मम् राजधान्यादिभेदः २५ : उपपीठावयवः पदविन्यासः २६ । भधिष्ठानम् वास्तुपूजा ३१ | मज्ञकानि ग्रामादीनां द्वारविधिः ३९ फादधन्धानि प्रामादिषु देवालयनियमविधिः प्रतिबन्धानि विमानकरणे.खातविधिः ४३ ! कुमुदकरणम् दिकपरिच्छेदः ४५ समभूकरणसाधनावनसलक्षणम् गर्भन्यासः 'गृहारम्भः वास्तुमर्मविधानम् पत्रमानादिकम् प्रासादादिकरणे द्रव्यविधिः अलङ्कारः शिलाहक्षणम् मुष्टिबन्धम् इष्टकाविधिः कूटकोष्टादिष्वधिष्ठाननियमः सुधा नाललक्षणम् दारु भित्तिवेदिकास्तम्भलक्षणम् मृत्ना ६९ | द्वाराणि मुल्लोष्ठकरणम् सोपानम् लोहाः तोरणानि आयादिलक्षणम् मालानि जालकम् काश्यप(प)क्षः । . ५0 m. ११३ १३६ १३८ १४२

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 324