Book Title: Shaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashan

Previous | Next

Page 457
________________ ४३६ षड्दर्शनसूत्रसंग्रह:-अकारादिक्रमः- मीमांसादर्शनम् 0991 or m ० १३३ ११० १०० १२१ س ० ११८ س م ११९/ १३५ १०२ ११९ ४८,७४ ه ४ . १२४ १ २५ अद्रव्यत्वात् केवले अद्रव्यत्वात् तु शेषः अद्रव्यशब्दत्वात् अद्विर्वचनं वा अधर्मत्वमप्रदानात् अधिकं च विवर्णञ्च अधिकं वान्यार्थत्वात् अधिकं वा प्रतिप्रसवात् अधिकं वार्थवत्त्वात् अधिकं वा स्याद् अधिकं स्यादिति चेत् अधिकश्च गुणः अधिकानां च दर्शनात् अधिकारश्च सर्वेषां अधिकारादिति चेत् अधिकाराद्वा प्रकृत्तिः अधिकारे च मन्त्र अधिकैश्चैकवाक्यत्वात् अध्यूघ्नी तु होतुः अध्रिगुः सवनीयेषु अध्रिग्रोश्च तदर्थत्वात् अध्रिर्गोश्च विपर्यासात् अध्वर्यु वा तदर्थो हि अध्वर्युर्वा तन्न्याय्यत्वात् अध्वर्युस्तु दर्शनात् अनन्तरं व्रतं तद्भूतत्वात् अनपायश्च कालस्य अनपेक्षत्वात् अनभ्यासस्तु वाच्यत्वात् अनभ्यासे पराक्शब्दस्य अनभ्यासो वा प्रयोगः अनर्थकं च तद्वचनम् ४८ | अनर्थकं त्वनित्यं ५४ / अनर्थकश्च कर्मसंयोगे ४३ | अनर्थकश्च सर्वनाशे अनर्थकश्चोपदेशः १०१ अनवानोपदेशश्च | अनसां च दर्शनात् | अनाम्नातवचनम् अनाम्नाते च दर्शनात् अनाम्नातेष्वमन्त्रत्वम् अनाम्नानादशब्दत्वम् अनिज्यां च वनस्पतेः अनिज्या वा शेषस्य अनित्यत्वात् तु नैवं अनित्यदर्शनाच्च अनित्यसंयोगात् ९२ अनित्यसंयोगात्म अनियमः स्यादिति चेत् अनियमोऽन्यत्र अनियमो वार्थान्तरत्वात् अनियमोऽविशेषात् अनिरुप्तेऽभ्युदिते अनिर्देशाच्च अनुग्रहाच्च जौहवस्य अनुग्रहाच्च पादवत् अनुत्तरार्थो वाऽर्थत्वात् अनुत्पत्तौ तु कालः अनुनिर्वाप्येषु भूयस्त्वेन १२३ अनुप्रसर्पिषु सामान्यात् | अनुमानव्यवस्थानात् अनुवषट्काराच्च अनुवादश्च तदर्थवत् १२४ अनुवादो वा दीक्षा ४५ अनुषङ्गो वाक्यसमाप्तिः ११० १३० ६८ १३८ ८३, ८५ ११८ ७९ १०२ १ mm m mmu ७१ १३५ ५७ Y १२४ ११३ ९५ ४६ www.jainelibrary.org Jain Education International For Personal & Private Use Only

Loading...

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534