Book Title: Shaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashan

Previous | Next

Page 530
________________ षड्दर्शनसूत्रसंग्रहः- अकारादिक्रमः - वैशेषिकदर्शनम् तेजस उष्णता तेजसो द्रव्यान्तरेण तेजो रूपस्पर्शवत् तेन रसगन्धस्पर्शेषु पुसीसलोह दिक्कालावकाशं च दुष्टं हिंसायाम् (द) दृष्टानां दृष्टप्रयोजानानां दृष्टानां दृष्टप्रयोजनानां दृष्टान्ताच्च दृष्टेषु भावाददृष्टेषु दृष्ट्यात्मनि लिङ्गे एक देवदत्तो गच्छति द्रवत्वात् स्यन्दनम् द्रव्यगुणकर्मणां द्रव्यं द्रव्यगुणकर्मनिष्पत्ति द्रव्यगुणकर्मभ्योऽर्थान्तरं द्रव्यगुणकर्मसु द्रव्यगुणयोः सजातीया द्रव्यत्वं गुणत्वं कर्मत्वं च द्रव्यत्वगुणत्व द्रव्यत्वनित्यत्वे द्रव्याणां द्रव्यं कार्यं द्रव्याणि द्रव्यान्तरम् द्रव्याश्रय्यगुणवान् द्रव्ये द्रव्यगुणकर्मापेक्षम् द्रव्येषु ज्ञानं व्याख्यातम् द्रव्येषु पञ्चात्मकत्वं द्रव्येष्वनितरेतरकारणाः द्वयोस्तु प्रवृत्त्योरभावात् द्वित्वप्रभृतयः संख्या: Jain Education International ( ध ) २०९ २१४ | धर्मविशेषप्रसूतात् २०८ धर्मविशेषाच्च २१२ धर्माच्च २०८ ( न ) न च दृष्टानां स्पर्श न चासिद्धं विकारात् २१४ २१४ | न तु कार्याभावात् २२० | न तु शरीरविशेषात् न द्रव्यं कार्यं २१५ न द्रव्याणां कर्म २१६ नाड्यो वायुसंयोगाद् २१८ नापि कर्माचाक्षुषत्वात् २११ नास्ति घटो गेहे २११ २१३ निःसङ्ख्यत्वात् कर्म | नित्यं परिमण्डलम् २०६ नित्यवैधर्म्यात् २१४ नित्ये नित्यम् २०७ | नित्येष्वभावादनित्येषु २०७ २०६ २०७ २१७ २०८ २०७ २०६ २०६ नोदनाभिघातात् २१८ निष्क्रमणं प्रवेशनम् निष्क्रियत्वात् निष्क्रियाणां समवायः | नोदन विशेषादुदसन नोदनविशेषाभावात् नोदनादाद्यमिषोः कर्म नोदनापीडनात् ( प ) २१७ परत्र समवायात् २१८ परत्वापरत्वयोः परत्वा २१८ | परिशेषाल्लिङ्गम् २१० पुनर्विशिष्टे प्रवृत्तिः २०७ | पुष्पवस्त्रयोः सति For Personal & Private Use Only ५०९ २०६ २१२ २१९ २०८ २१० २०७ २११ २०६ २०६ २१३ २०९ २१८ २१७ २१६ २१० २१६ २०९ २०८ २१७ २१४ २१३ २१३ २१३ २१३ २१३ २०८ २१७ २०८ २१५ २०९ www.jainelibrary.org

Loading...

Page Navigation
1 ... 528 529 530 531 532 533 534