Book Title: Shaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashan

Previous | Next

Page 480
________________ षड्दर्शनसूत्रसंग्रहः- अकारादिक्रमः मीमांसादर्शनम् पृष्ठार्थेऽन्यद्रथन्तरात् पृष्ठार्थे वा तदर्थत्वात् पृष्ठार्थे वा प्रकृति पृष्ठे रसभोजनम् पृष्ठ्यस्य युगपद्विधेः पृष्ठ्यावृत्तौ चाग्रयणस्य पौर्णमासीवदुपांशु पौर्णमासी वा श्रुति पौर्णमास्यामनियमो पौर्णमास्यूर्ध्वं सोमात् पौर्वापर्यं चाम्यासे पौर्वापर्ये पूर्वदौर्बल्यं पौष्णं पेषणं विकृतौ प्रकरणं तु पौर्णमास्यां प्रकरणात्तु कालः स्यात् प्रकरणविशेषाच्च प्रकरण विशेषात्तु प्रकरणविशेषाद् प्रकरण शब्दसामान्यात् प्रकरणादिति चेत् प्रकरणाद्वोत्पत्त्य प्रकरणान्तरे प्रयोजना प्रकरणाविभागाद्वा प्रकरणा विभागे च प्रकरणे वा शब्द प्रकरणे सम्भवन् प्रकृतिकालासत्तेः प्रकृतिदर्शनाच्च प्रकृतिलिङ्गसंयोगात् प्रकृतिवत् तस्य च प्रकृतिविकृत्योश्च प्रकृतेः पूर्वोक्तत्वात् प्रकृतेरिति चेत् Jain Education International १११ | प्रकृतेश्चाविकारात् ११५ प्रकृतौ चाभावदर्शनात् ११५ प्रकृतौ तु स्वशब्दत्वात् ११५ प्रकृतौ यथोत्पत्तिवचनम् ११५ प्रकृतौ वाऽद्विरुक्तत्वात् ११४ प्रकृतौ वा शिष्टत्वात् ४६ प्रकृत्यनुपरोधाच्च ७२ प्रकृत्यर्थत्वात् पौर्णमास्याः ८० प्रकृत्या कृतकालानाम् ७२ प्रकृत्या च पूर्ववत् १०८ प्रक्रमात्तु नियम्येत ८१ प्रक्रमाद्वा नियोगेन ५३ प्रख्याभावाच्च ४६ प्रगाथे च ७२ प्रणयनं तु सौमिकम् ९९ प्रणीतादि तथेति चेत् ५७ प्रतिकर्षञ्च दर्शयति ५४,५९ प्रतिकर्षो वा नित्यार्थेनाग्रस्य ६६ प्रतिदक्षिणं वा कर्तृ ६६ प्रतिनिधिश्च तद्वत् ५९ प्रतिनिधौ चाविकारात् ४८ प्रतिपत्तिरिति चेत् ५१,५८ प्रतिपत्तिरिति चेन्न ६६ प्रतिपत्तिर्वा कर्म संयोगात् ८० प्रतिपत्तिर्वा तन्न्यायत्वाद् ४१ प्रतिपत्तिर्वा यथान्येषाम् १३० प्रतिपत्तिर्वा शब्दस्य ११३ | प्रतिपत्तिस्तु शेषत्वात् ११० प्रतिपत्तौ तु ते भवतः १०७ प्रतिप्रधानं वा ३९ प्रतिप्रस्थातुश्च वपा ७० प्रतियूपं च दर्शनात् ८७ | प्रतिषिद्धं चाविशेषेण For Personal & Private Use Only ४५९ ११५ ११३ ६८ ९८ ५७ ११३ १०७ १२९ ६९ १२५ ७५ ४९ ३९ ९७ ८८ ९५ ११४ ११४ १३० ५८ ९९ ५१ १२८ १२८ ८४ १३० ६४ १३७ ९४ १३१ ११८ ६४ ७६ www.jainelibrary.org

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534