Book Title: Shaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashan

Previous | Next

Page 502
________________ षड्दर्शनसूत्रसंग्रहः- अकारादिक्रमः - वेदान्तदर्शनम् ४८१ १४३ १४९ G० ० भोगमात्रसाम्यलिङ्गाच्च भोगेन त्वितरे (म) मध्वादिष्वसम्भवाद् मन्त्रवर्णाच्च मन्त्रादिवद्वाऽविरोधः महद्दीर्घवद्वा महद्वच्च मांसादि भौमं यथा मान्त्रवर्णिकमेव च मायामात्रं तु कात्स्येन मुक्तः प्रतिज्ञानात् मुक्तोपसृष्यव्यपदेशात् मुग्धेऽर्धसम्पत्तिः मौनवदितरेषामप्युपदेशात् (य) यदेव विद्ययेति हि यत्रैकाग्रता तत्र यथा च तक्षोभयथा यथा च प्राणादि यवादधिकारमवस्थिति यावदात्मभावित्वाच्च यावद्विकारं तु विभागो युक्तेः शब्दान्तराच्च योगिनः प्रति च स्मर्यते योनिश्च हि गीयते योनेः शरीरम् १५८ (ल) १५६ लिङ्गभूयस्त्वात्तद्धि १५३ लिङ्गाच्च १५५ | लोकवत् तु लीला १४५ १४८ (व) वदतीति चेन्न १४३ वाक्यान्वयात् १४७ वाड्मनसि दर्शनात् १५६ | वायुमब्दादविशेष १५७ १३९ |विकरणत्वान्नेति चेत् १४५ विकल्पोऽविशिष्टफलत्वात् १५३ |विकारशब्दान्नेति १३९ १४१ विकारावर्ति च तथा १५८ १५० विज्ञानादिभावे वा १५५ विद्याकर्मणोरिति तु विद्यैव तु निर्धारणात् १५३ १५६ | विधिर्वा धारणवत् १५४ १५६ | विपर्ययेण तु क्रमोऽतः १४७ १४८ | विप्रतिषेधाच्च १४५, १४६ १४४ विभागः शतवत् १५४ १५२ | विरोधः कर्मणीति चेन्न १४२ १४७ | विवक्षितगुणोपपत्तेश्च . १४० १४७ विशेषं च दर्शयति १५७ १४४ विशेषणभेदव्यपदेशाभ्यां १४१ विशेषणाच्च १४० १४३ विशेषानुग्रहश्च १५५ १५० विशेषितत्वाच्च १५७ विहारोपदेशात् १४७ १४५ | विहितत्वाच्चाश्रम १५५ १५७ वृद्धिहासभाक्त्वमन्त १४५ वेधाद्यर्थभेदात् १५२ १४१ वैद्युतेनैव ततः १५७ १५० वैधाच्च न १५७ (र) १५१ रचनानुपपत्तेश्च रश्म्यनुसारी रूपादिमत्त्वाच्च रूपोपन्यासाच्च रेतः सिग्योगोऽथ १५६ www.jainelibrary.org Jain Education International For Personal & Private Use Only

Loading...

Page Navigation
1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534