Book Title: Shaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashan

Previous | Next

Page 511
________________ ४९० षड्दर्शनसूत्रसंग्रहः-अकारादिक्रमः - सांख्यदर्शनम् w or १६२ १७५ १७७ १७२ १६१ १६० w or w or १६९ १७४ w or प्रसिद्धाधिक्यं प्रधानस्य प्राप्त्यहिकक्षुत्प्रतीकारवत् प्राप्तायार्थप्रकाशलिङ्गात् प्रीत्यप्रीतिविषादाद्यैः (ब) बन्धो विपर्ययात् बाह्याभ्यन्तराभ्यां बहुभिर्योगे विरोधो बहुशास्त्रगुरुपासनेऽपि बहुभृत्यवद्वा प्रत्येकम् बाधितानुवृत्त्या मध्य (भ) भागगुणाभ्यां तत्त्वा भावनोपचयाच्छुद्धस्य भावे तद्योगेन भृत्यद्वारा स्वाम्यधिष्ठितिः भोक्तुरधिष्ठानाद् भोक्तृभावात् १६२ १७१ w or १७३ १६५ १६७ १६९ w or oww w 9 १६५ १६८ १७६ (य) १५९ | यत् सम्बद्धं सत् १७३ | यथा दुःखात् क्लेशः | यद्वा तद्वा तदुच्छित्तिः | यस्मिन्नदृष्टेऽपि कृत युक्तितोऽपि न वाध्यते युगपज्जायमानयोर्न योगसिद्धयोऽप्यौषधा योगिनामबाह्य १६४ योग्यायोग्येषु प्रतीति १६९ (र) रागविरागयोर्योगः रागोपहतिर्ध्यानम् १६७ राजपुत्रवत् तत्त्वो १६१ रूपादिरमलान्तः १७४ रूपैः सप्तभिरात्मानं १७४ (ल) १६४ लध्वादिधर्मेः लब्धातिशययोगाद्वा १७० १६७ लयविक्षेपयोावृत्त्येत्त्या लिङ्गशरीरनिमित्तक लीनवस्तुलब्धातिशय १७७ १६५ लोकस्य नोपदेशात् १६१ | लोके व्युत्पन्नस्य लौकिकेश्वरवदितरथा १६६ (व) | वस्तुत्वे सिद्धान्तहानिः १६२ वाड्मात्रं न तु तत्त्वं वाच्यवाचकभावः १७५ | वादिविप्रतिपत्तेः १६० वामदेवादिर्मुक्तो १६६ | वासनया न स्वार्थ १६१ | विचित्रभोगानुपपत्तिः 9 १६८ १६३ १७० १७५ १७७ १६२ १७६ १७१ १७० १६५ मङ्गलाचरणं शिष्टा मदशक्तिवच्चेत् प्रत्येक मध्ये रजोविशाला महतोऽन्यत् महदादिक्रमेण महदाख्यमाद्य महदुपरागाद्विपरीतम् मातापितजं स्थूलं मुक्तबद्धयोरन्यतरा मुक्तात्मनः प्रशंसा मुक्तामुक्तयोरयोग्यत्वात् मुक्तिरन्तरायध्वस्तेः मूर्तत्वाद् घटादिवत् मूर्तत्वेऽपि न सङ्घात मूले मूलाभावाद् १५९ १६१ १७१ १६२ १६४ १७४ १५९ www.jainelibrary.org Jain Education International For Personal & Private Use Only

Loading...

Page Navigation
1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534