Book Title: Shaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 467
________________ ४४६ कामसंयोगात् कामसंयोगे तु कामेष्टौ च दानशब्दात् कामो वा तत्संयोगेन काम्यत्वाच्च काम्यानि तु न विद्यन्ते काम्ये कर्मणि नित्यः काम्येषु चैवमर्थित्वात् कारणं स्यादिति कारणाच्च कारणादभ्यावृत्तिः कारणाद्वानवसर्गः कारणानुपूर्व्याच्च कार्त्स्य वा स्यात् कार्यत्वादुत्तरयोः कालप्राधान्याच्च कालभेदात्त्वावृत्तिः कालभेदान्नेति चेत् कालवाक्यभेदाच्च कालविधिर्वोभयोः कालश्चेत् सन्नयत्पक्षे कालश्रुतौ काल इति चेत् कालस्तु स्यादचोदना कालस्येति चेत् कालान्तरेऽर्थवत्त्वं स्यात् कालाभ्यासे च बादरिः कालार्थत्वाद्वयोभयोः कालो वोत्पन्नसंयोगात् कृतकं चाभिधानाम् कृतत्वात्तु कर्मणः कृतदेशात्तु पूर्वेषां कृते वा विनियोगः कृत्स्नत्वात्तु तथा Jain Education International षड्दर्शनसूत्रसंग्रहः - अकारादिक्रमः - मीमांसादर्शनम् ११४ | कृत्स्नविधानाद्वा ११४ | कृत्स्नोपदेशात् १०६ | कृष्णलेष्वर्थलोपाद् ६५ क्रतुतो वाऽर्थवादा ७१ क्रतुवच्चानुमानेन १०६ ऋतोश्च तद्गुणत्वात् ६५ क्रतौ फलार्थवादम् ७६ ऋत्वग्निशेषो वा ४४ क्रत्वन्तरवदिति चेत् ५५ क्रत्वन्तरे वा तन्याय्यत्वात् ६९ क्रत्वन्तरेषु पुनर्वचनम् ६९ क्रत्वन्ते वा प्रयोगवचना ५६ क्रत्वर्थं तु क्रियेत १०१ |क्रत्वर्थायामिति चेन्न १११ क्रमकोपश्च यौगपद्ये ८० क्रमको योऽर्थशब्दाभ्यां १२६ | क्रमश्च देशसामान्यात् १२६ |क्रयस्य धर्ममात्रत्वम् १३४ क्रमादुपजनोऽन्ते ७९ क्रमेण वा नियम्येत ७९ क्रयण - श्रपण-1 -पुरो ६६ क्रयणेषु त्वविकल्पः . ७९ |क्रियाणामर्थशेषत्वात् ९८ क्रियाणामाश्रितत्वात् १३६ क्रियार्थत्वादितरेषु ९२ |क्रिया वा देवतार्थत्वात् ७९ क्रिया वा मुख्यावदान ७८ | क्रिया वा स्यादवच्छेदाद् ४८ क्रिया स्याद्धर्ममात्राणाम् ५५ | क्रियेत वार्थवादत्वात् ७० क्रियेरन् वार्थनिर्वृत्तेः ४० क्रीतत्वात्तु भक्त्या स्वामित्व १२१ | क्वचित् For Personal & Private Use Only ८९ ५१ १०४ ५३ १२४ १२० ६५ ७० ६८ १२० १२४ ७१ १०६ १३० १२४ ७२ ५२ ६८ ११२ ६८ ९१ १३७ १२४ ७६ १०१ १३४ १०४ १०२ १०६ १०४ ९८ ७३ ७६ www.jainelibrary.org

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534