Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala
View full book text
________________
आधुतिः
शब्दार्णवचंद्रिका | अ.५.पा. । परतः। अकणिव । कणिता । मराणिकं । रणिता। हल्यस्सेः ॥ १०३ ॥ केवले हत्यस्तेः
थस्य गे पिल्याच ॥ ९५ ॥ अस्य ध्युङः सेवइभवति।सीमासीत्।अकासिमकार्षीत्। एन स्थापित्यजादी गे परतः । निजानि। योऽष्ट चादोष्ट ॥१०४॥ रुदादिम्यो मनोनिजं । वेविचानि । अवेविचं । बोबुधीति । वृत्पर्यतेभ्यःकेवले हल्पिद्रे अद् भवति इंट् च। मोमुचीति । अस्येति किं ? वेदानि वेद ।ग इति अदेस्त्वडेव । अरोदत् । अरोदीत । भरोदः। किनिनेजा विवेचाअचीति किं नेनेक्किामोमाक्ति। अरोदीः। अस्वपत् । अस्वपीत् । प्राणत् ।
सभ्योऽयस्य मिति ।। ९६ ।। एतयोस्थव- प्राणीत् । अश्वसत् । अश्वसीत् । अजयत् । जिंतयोमिडि पित्येन्न स्यात् । सुवै । सुवावहे। अबक्षीत् । आदत् । आदः। । मुवामहै । अमूर्व । अमः । अभूत् । अथस्येति ययतो दीः ॥१०५॥ यादौ गे परे म. किं सोपोति । सोषवीति । बोभोति । बोभवीति । कारांतस्य दीर्भवति । पचामि। पचावः। पक्ष्या
*हल्युप्योरौ।। ९७ ॥ उकारस्यौत्वं स्यात् | मि । पक्ष्यावः । अपचाव । अपचाम । बन्यत उपि सति हलादौ पिति गे परतः। यौमि ।यौषि। इति किं ? पचसि। चिनुवः ग इति किं ? केशवः। यौति । नौमि । नौषि । नौति । हलीति किं ? सुपि ॥१०६ ॥ अकारांतस्य दीर्भवति यवानि । उपीति किं जुहेतिाओरिति किं एमि । यत्रादौ सुपि परतः । सर्वज्ञाय । देवाभ्या।। एपि । एति । पितीति किं ! युतः। रुतः।
जसि ॥ १०७ ।। अकारांतस्य दीर्भवति वोर्णोः ॥९८॥ ऊोतेर्हलि पिति गे और्वाजसि परतः । धर्माः । देवाः । स्यात्। पोर्णोमि । पोर्णोमि । प्रोषि। प्रोोषि। ।
। बही झल्येत् ।। १०८ ॥ झलादौ बहुवचने प्रोर्णौति । प्रोर्णोति ।
सुप्यकारांतस्य एत्वं स्यात् । देवेभ्यः । देवेषु । ___ हल्योत ॥ ९९ ॥ ऊर्णोः केवले हलि पिति | बहाविति किं ? धर्माभ्यां । गे ओद्भवति । प्रौर्णोः । पौर्णोत् ।
ओसि ॥१०९॥ अकारांतस्य गोरेद्भवति । तृणेह ॥ १०० ॥ तृणेहिति तृहेः श्नमोऽ- ओसि परे । देवयोः । धर्मयोः । कारस्य एत्वं निपात्यते हल्पिद्ने परतः। तृणेमि ।। *टि चापः ॥ ११० ॥ आबंतस्य गोरेद्भवति तृणेक्षि । तृणेढि । हल्पितीति किं ! तृणहानि। टावचने ओसि परे । विद्यया । विद्ययोः । बहुपितीति किं ! तृण्डः ।
| राजया । बहुराजयोः। ब्रुव ईट् ॥ १०१ ॥ ब्रू इत्येतस्मात्परस्य कौ ॥ १११ ॥ आवतस्यैद्भवति को परे । हलादेः पितो गस्पेड़ भवति । ब्रवीमि । ब्रवीषि। | हे कन्यके । हे बहुराजे । ब्रवीति । प्रवीतु । भनवीत्।
*मोऽम्बार्थद्वयचः॥ ११२॥ वचः-अंबा. *यतुरुस्तोर्बहुलं ॥१०२ ॥ यडुबंतात् र्थस्य को प्रादेशो भवति । हे अंब । हे अक। तुरुस्तुभ्यश्च परस्य हलादेःपितो गस्य बहुलमीडा- हे अलावयच इति किं हे अंबिकोहे अंबालाहे अंबाडे। गमो भवति । लालपीति । लालप्ति । चोकुशीति मोः ॥ ११३ ॥ मुसंज्ञकस्म प्रो भवति को , चोकोष्टि । तवीति । तौति । रवीति । रौति । परतः । हे गौरि । हे वामोरु । स्तबीमि । स्तौम्यरनाथ ।
| +तलो वा किड्योः ॥ ११४ । तरूतस्य

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305