Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala
View full book text
________________
माननग्रंथमालाया- ....
मो वा स्यात् किम्योपरत हे देवता हे देवते। कि! सख्या । पत्या ।। देखते भकि । देवतायां भकिः ।.. सूत्रेऽस्मिन् सुम्बिधिरिष्टः॥१२णास्त्रेऽस्मिन् मए कौ॥११॥प्रांतस्यैव भवति कौ परतः। / जैनेन्द्रे सुपो विधिः सुपि च विधिरिष्टो भवति । हे मुने । हसायो। ... . .मिका वा। सीगोचिः-नुमभाव इत्यादि।
जासि ॥११॥पांतस्वैम् भवति जसि परतः।। गोकच्युमोऽशास्वरूपदिवः ।।१२८॥ मुनवः । साधवः । धेनवः । बुद्धयः। कपरे णौ परतः उका मो भवति शास्वादी
तो स्॥ि११७॥ ऋकारांतस्यैवभवति विहाय । अपीपठत् । अलीलबत् । अचीकरत् । मैच परतः । पितरि । मातरि । पितरौ। कचीति किंकास्यति । उक हात किंमिचकांक्षत् । पितरा । मातरौ । मातरः।
| अशास्वत्यूदित इति किं मशशासत् । माला.. सो ि॥११॥ स्वंतस्य गोरेन् भवति विति माख्यत्-अममालत् । अरराशत् । अडुढौकत् । मुपि परतः । मुनये । साघवे । बुद्धये । धेनवे । साधोगमुनेबुढेस धेनोः। प्रति किं ! साध्वोः। * भ्राजभासमाषदीपजीवमीलपीडकपण
अमो॥११९॥म्बंतात्परस्य स्तिोऽड् भवति। श्रचण्लुटा वा ॥ १२९ ॥ एषां कच्परे नये । नयाः । वये । वध्वाः।
णौ उडः प्रो वा भवति । आविजत् , अबयाडापः॥१२०॥आपः परस्य डित: सुपःयाद | माजत् । अबीभसत् , अबभासत् । अबीभवत् , स्यात् । विद्यायै। विद्यायाः। विद्यायां । बहुराजायै। | अबभाषत् । अदीदिपत् , अदिदिपत् । बहुराजायाः । बहुराजायाँ ।
अजीजिवत् , अजिजीवत् । अनीमिलत् , अमिस्नेः स्याट् अथ ॥१२१॥ स्नेरानंतात्परस्य | मीलत् । अपीपिडत् , अपिपीडत् । अचीकणत, स्तिः स्पाटमवति पश्चापः। सर्वस्याः । सर्वस्यै अचकाणत् । अरीरणत्, अरराणत् । अशिश्रतस्मै । तस्याः कस्याः । कस्यां ।
णत् , अशाणत् । भजीचणत् , मच्चाणत् । न्याम्मोराम ॥ १२२ ॥ नी आप् मु अलूलुटत् , अलुलोटत् ।। इत्येतेभ्यः राम् भवति । नियां । प्रामण्यां । उर्ऋत् ॥१३०॥ कच्परे णौ अवर्णस्योका विद्यायां । नयां वध्वां।
ऋद्वा स्यात् । इररारामरामपवादः। अचीकृतत् । इदुतः ॥ १२३ ॥ इदुद्भया मुभ्यां डेराम् अचर्चित् । अवीवृतत् । अववर्चत् । अमीमृजत् । भवति । बुद्धयां । धेन्वां।
अममार्जत् । *और ॥१२४ ॥ ताभ्यांडेरौ भवति ।
। जिघ्रतेरिः ॥१३१॥ मा इत्यस्योका कच्सल्यौ । पत्यो।
परे णौ इर्वा स्यात् । अजिप्रिपत् । अजिवपत् । . *सोडौं ॥१२५।। सुसंज्ञाभ्यां डेडौं स्यात्। | *तिष्ठतेः ॥१३२॥ अस्योकः कच्यरे णौ मुनौ । साधौ । बुदौ । धेनौ।
इभवति । अतिष्ठिपत् ।अतिष्ठिपतां । आतिष्ठिपत् । टोनास्त्रियां ॥ १२६ ॥ सोः परस्य ख पिवश्वस्येत् ॥१३॥ पिवते: कच्परे भैकस्य ना भवत्यसियां । मुनिना । साधुना। णौ उसः सं स्यात् चस्य च इत्वं । अपीप्यत् । अस्त्रियामिति किं ! बुद्ध । धेन्वा । सोरिति अपीप्यतां । अपीप्यन् ।

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305