Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala
View full book text
________________
भ्वादयः ।
सं.
अर्थ:
धुः
अर्थ:
भावरक्षणेषु संघाते व्याप्ती च
तनूकरणे . पालने
७६८ मक्ष ७६९ अक्ष ७७० तल । ७७१ त्वभू । ७७२ रक्ष ७७३ णिक्ष ७७४ तृक्ष ७७५ स्तृक्ष ७७६ पक्ष ७७७ शव
चुंबने
गतौ
७
७८० पेस ७८१ वक्ष ७८२ तक्ष
त्वचने
.सं. धुः
७३३ पेल ७३४ फेल ७३५ शेल ७३६ खेल ७३७ शल ७३८ चल्ल ७३९ तिल्ल ७४० व्यभ्र ७४१ मध्र ७४२ अध्र ७४३ शिवि ७४४ रिवि ७४५ रवि ७४६ धवि । ७४७ चर ७४८ क्षिवु । ७४९ ष्ठिदु ७५० जीव ७५१ पाव ) ७५२ मीव ७५३ णीव ७२४ तीव ७५५ तुर्वी ७५६ थुर्वी ७५७ धुर्वी ७५८ जुर्वी ७५९ भर्वी ७६० शर्व ७६१ अर्व । ७६२ गुर्वी ७६३ हिवि ७६४ दिवि ७६५ धिवि ७६६ कवि ७६७ अव
भक्षणे निरसने प्राणधारणे
अनादरे
कांक्षायां
स्थौल्ये
घोरवासिते च
पाने
७८४ काक्षि) ७८५ वाक्षि ७८६ माक्षि ) ७८७ द्राक्षि। ७८८ घाक्षिक ७८९ चूष ७९० तूष ७९१ लूप । ७९२ मूष । ७९३ शूष ७९४ भूष ৩২৭ অগ
तुष्टौ स्तेये
हिंसने
प्रसवे अलंकारे
७९६ ईष
रुजायां उञ्छे
उद्यमने
प्रीणने
७९७ कप ७९८ शिष ७९९ जष ८०० झष
८०१ वष | ८०२ मष ८०३ रुष
हिंसाविकरणयोः गतिप्रीतितृप्तिदीप्तिवृद्धिकोत्सवस्यवगमनप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेछालिंगनहिंसादहन
हिसायां
।८०४

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305