Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala
View full book text
________________
शब्दार्णवचंद्रिका 4.५
३
।
ग्वानवान् । स्फादेरिति किं माता पासवान् । सिनो पास स्वयमेव । कर्मकर्तरीति किं ! सितो आत इति किं ! च्युतः । च्युतवान् । घोरिति गलो प्रासेन। प्रास इति कि सिता पाचन शृकरी । कि निर्वातः । गण्वतः इति कि! प्सातः निर्माणोजा # ९०॥ निस्पीदातेअपाख्य इति किं ! ध्यातः । ध्यातवान् । स्ततस्य नो निपात्यतेऽयातेको निर्वाणो मुनिः । बातः । ख्यातवान् ।
भवात इति !ि निर्वातोनात . खादेः । ८२ ॥ स्वादिन्यः ततस्य नका- दुग्यो दीव ॥ ९१ ॥ दुगुमा ततकारस्व रादेशो भवति । सूनः। खूनवान् । जीनः । | नो भवति तत्सन्नियोगे दीमादूनः। दूनवान् । जीनवान् । धनः । लीनः।
गूनः । गूनवान् वत्सः । । ऋतथ क्तः ॥ ८३ ॥ ऋकारांतेभ्यो स्वा- शुष्पचो को ॥ ९२ ॥ साम्यां ततकारस्य दिभ्यश्च केस्तकारस्य नो भवति । कीणिः। ककारवकारादेशो स्तः । शुष्कः । शुष्कवान् । धूनिः । सुनिः।
. पकः । पकवान् । ... __ ओदितः ॥८४॥ ओकारेतस्ततकारस्य नोलोमः ॥ ९३ ॥ क्षायतेस्वतकारस्य मादेभवति । पीनः । पीनवान् । भग्नः । मग्नवान् । शो । भवति । क्षामः । शामवान् । ..
* श्यः ॥ ८५ ॥ कृतदीत्वात् क्षेस्तकारस्य प्रस्त्यो वा ॥९४॥ प्रस्त्यायतेस्ततकारस्य नो भवति । क्षीणः । क्षीणवान् । दीत्वनिर्देशः । मो वा स्यात्। प्रस्तीतः। प्रस्तीमः।प्रस्तीतबान, किं ! क्षितोऽसि जास्म ।
| प्रस्तीमवान् । प्रपूर्वः किं ! संस्त्यानवान् ।। * त्राधाघ्राहीनदोंदवित्तेर्वाला एभ्यस्तत फुल्लः॥९५॥ फुलेर्विसरणार्थाततस्य लो निकारस्य नो वा स्यात् । त्राणः । त्रातः। त्राण- पात्यते । फुल्लो वनस्पतिः। बान् । त्रातवान् । प्राणः । भ्रातः । प्राणवान् । समुदः ।। १५ । समुद्भया परः कुल्ला निधातवान् । प्राणः। प्रातः । प्राणवान् ।घातवान्। पात्यः । संफुल्लः । संफुल्लवान् । उकुस्तः । हीणः । हीतः । नुन्नः । नुत्तः । समुन्नः । समुत्तः।
| उत्फुल्लवान् । निगमार्थमिदं-समुङ्ग्यामेव नान्यविन्नः। वित्तः।
स्माद्रेः । प्रफुल्ता लता। श्यांचिदिवोऽस्पर्शापादानजये ॥ ८७॥ क्षीपकशोल्लायाः ॥ ९७ ॥ क्षीवादीनां त एभ्यः ततकारस्व नो भवत्यस्पर्शादौ प्रतिशीनः। शब्दस्य खं निपात्यं । क्षीवः । क्षीबवान् । कृशः समको । शकुन: पक्षौ । आयूनः । अस्पर्शा- कुशवान् । उल्लापः । उल्लापवान् । दाविति किं ! शीतो बातः । उदक्तमुदकं कूपात्।। *मित्तं शकलं ॥ ९८ ॥ भिदेः तस्य नत्वाघृतं वर्तते । ।
भावो निपात्यः शकलार्थवेत् । भित्तं । दारुखंडवो नाशे ॥ ८८ ॥ पुनातेस्ततकारस्य नो मित्यर्थः । भिन्नमन्यत् । भवति नाशे । पूना बवाः । नाशे इति किं ! *विचं ख्यावार्थ ॥ ९९ ॥ लाभार्थाद्विदेः कस्य । पूतं धनं ।
नत्वामावा निपास्यः त्याउपर्यायोऽर्थपर्यायो वा सेककथरि मासे ॥ ८९॥सिनोतस्त- | भवति चेत् वित्तः विख्यातःभवितं पनं विनमन्यता तस्व नो भवति मासे कर्माण कर्तृत्वेन विवाहिते। किलस्य कु॥१०॥किस्त्वो बसमा तस्त्र घोः

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305