________________
शब्दार्णवचंद्रिका 4.५
३
।
ग्वानवान् । स्फादेरिति किं माता पासवान् । सिनो पास स्वयमेव । कर्मकर्तरीति किं ! सितो आत इति किं ! च्युतः । च्युतवान् । घोरिति गलो प्रासेन। प्रास इति कि सिता पाचन शृकरी । कि निर्वातः । गण्वतः इति कि! प्सातः निर्माणोजा # ९०॥ निस्पीदातेअपाख्य इति किं ! ध्यातः । ध्यातवान् । स्ततस्य नो निपात्यतेऽयातेको निर्वाणो मुनिः । बातः । ख्यातवान् ।
भवात इति !ि निर्वातोनात . खादेः । ८२ ॥ स्वादिन्यः ततस्य नका- दुग्यो दीव ॥ ९१ ॥ दुगुमा ततकारस्व रादेशो भवति । सूनः। खूनवान् । जीनः । | नो भवति तत्सन्नियोगे दीमादूनः। दूनवान् । जीनवान् । धनः । लीनः।
गूनः । गूनवान् वत्सः । । ऋतथ क्तः ॥ ८३ ॥ ऋकारांतेभ्यो स्वा- शुष्पचो को ॥ ९२ ॥ साम्यां ततकारस्य दिभ्यश्च केस्तकारस्य नो भवति । कीणिः। ककारवकारादेशो स्तः । शुष्कः । शुष्कवान् । धूनिः । सुनिः।
. पकः । पकवान् । ... __ ओदितः ॥८४॥ ओकारेतस्ततकारस्य नोलोमः ॥ ९३ ॥ क्षायतेस्वतकारस्य मादेभवति । पीनः । पीनवान् । भग्नः । मग्नवान् । शो । भवति । क्षामः । शामवान् । ..
* श्यः ॥ ८५ ॥ कृतदीत्वात् क्षेस्तकारस्य प्रस्त्यो वा ॥९४॥ प्रस्त्यायतेस्ततकारस्य नो भवति । क्षीणः । क्षीणवान् । दीत्वनिर्देशः । मो वा स्यात्। प्रस्तीतः। प्रस्तीमः।प्रस्तीतबान, किं ! क्षितोऽसि जास्म ।
| प्रस्तीमवान् । प्रपूर्वः किं ! संस्त्यानवान् ।। * त्राधाघ्राहीनदोंदवित्तेर्वाला एभ्यस्तत फुल्लः॥९५॥ फुलेर्विसरणार्थाततस्य लो निकारस्य नो वा स्यात् । त्राणः । त्रातः। त्राण- पात्यते । फुल्लो वनस्पतिः। बान् । त्रातवान् । प्राणः । भ्रातः । प्राणवान् । समुदः ।। १५ । समुद्भया परः कुल्ला निधातवान् । प्राणः। प्रातः । प्राणवान् ।घातवान्। पात्यः । संफुल्लः । संफुल्लवान् । उकुस्तः । हीणः । हीतः । नुन्नः । नुत्तः । समुन्नः । समुत्तः।
| उत्फुल्लवान् । निगमार्थमिदं-समुङ्ग्यामेव नान्यविन्नः। वित्तः।
स्माद्रेः । प्रफुल्ता लता। श्यांचिदिवोऽस्पर्शापादानजये ॥ ८७॥ क्षीपकशोल्लायाः ॥ ९७ ॥ क्षीवादीनां त एभ्यः ततकारस्व नो भवत्यस्पर्शादौ प्रतिशीनः। शब्दस्य खं निपात्यं । क्षीवः । क्षीबवान् । कृशः समको । शकुन: पक्षौ । आयूनः । अस्पर्शा- कुशवान् । उल्लापः । उल्लापवान् । दाविति किं ! शीतो बातः । उदक्तमुदकं कूपात्।। *मित्तं शकलं ॥ ९८ ॥ भिदेः तस्य नत्वाघृतं वर्तते । ।
भावो निपात्यः शकलार्थवेत् । भित्तं । दारुखंडवो नाशे ॥ ८८ ॥ पुनातेस्ततकारस्य नो मित्यर्थः । भिन्नमन्यत् । भवति नाशे । पूना बवाः । नाशे इति किं ! *विचं ख्यावार्थ ॥ ९९ ॥ लाभार्थाद्विदेः कस्य । पूतं धनं ।
नत्वामावा निपास्यः त्याउपर्यायोऽर्थपर्यायो वा सेककथरि मासे ॥ ८९॥सिनोतस्त- | भवति चेत् वित्तः विख्यातःभवितं पनं विनमन्यता तस्व नो भवति मासे कर्माण कर्तृत्वेन विवाहिते। किलस्य कु॥१०॥किस्त्वो बसमा तस्त्र घोः