Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala
View full book text
________________
शब्दार्णवत्रिका । . ५
.३।
वान् । साहित्य कक्षाशब्दस्त कक्षीमाक मारकः । गलन । शरणं । बचीति कि मीर्ष । रुमण्वान् । मंत्रिपर्वताबें लवणस्य रुमणभावः । *यडि ||५|| मोफस्य पहिलो भवति । खाविति किधर्मवती अस्थिमान् । चक्रवान्। निजेगिस्यते । निवेगिश्यते । निजेगिस्यते । कक्षावान् । सवणवान् ।
*मरमलं विपासायंगे ॥५८ वयोर्विरे *बी चोदवान् ॥ १९॥ मन्धौ खौ मायगेच मलत्यसवे निपात्यनेमो विवादः । च उवकस्म उदन्मत्तौ निपातः । उपन्यान् स्कांसस्य सं॥ ५९॥ संशकांतस्य सं पटो मेधच । उदन्वान् समुद्रः ऋषिः, माथ- भवति । भवान् । विद्वान् । श्रेयात् । पुस्या। यथ । उदकवानन्यत्र ।
पदस्थति किं भवतो। राजन्वात्सौराज्ये ॥ ५० ॥ सौराज्येऽर्थे रात् सः ॥ ६० ॥ स्फादुनरस्य सकारस्थ राजन्वानिति निपात्यते । राजन्यान् देशः । राजः सं भवति । कटविकी। जिही। मातुः । बती पृथ्वी । सौराज्य इति किं : राजवान देशः। निरमायोऽयं बोगः । रेफात्सस्यैव सं याम्य
कपो रो लोकपादीनां ॥५१॥ कृषेः रेफस्य स्य । ऊ । न्यमार्ट । लत्वं भवति कृषादीस्त्यक्त्वा । कल्पते । क्लुप्तः। पिवा ॥६॥षकारादौ परतः ससंवा स्यात्। क्लसवान् ।क्लप्यते । कल्पका । अपादानामिति । आध्वं । आध्वं । आशाध्वं । माछाद्ध्वं । किं ! कृपा। कृपणः । कृपाणः । कृपटिः । चकाधि । चकाद्धि। करः । कर्पटः । कर्परः।
असो शालि ।। ६२ ।। झलः परस्य सकागे रयौ ॥ ५२ ॥ गेः रेफेस्य लादेशो भव- रस्य झलि परे स्वं भवति । अमैतां । अमित । त्यऽयतौ परतः । प्लायते । पलायते । अयाविति । अभित्थाः । अछित । अन्त्यिाः ।झल इति किं ! किं ! प्रायः ।
अमंस्त । झलीति किं ! अमेत्सं । __x निर्दुमतेर्वा ॥५३॥ एषां रेफस्याऽयो पागोः ॥ ६३ ॥ प्रांताद् गोः परस्य सकालो वा भवति। निलयते । निरयते । दुर्लयते। दुर
| रस्य खं स्यात् झलि परे । अकृत । मकथाः । यते । प्लत्ययते । प्रत्ययते।
प्रादिति किं ! अलोष्ट अच्योष्ट । गोरिति किं ! परेषांकयोगे ॥ ५४॥ परेः रेफस्य लो वा
अलाविष्टा । वा भवति पादौ परे । पलिषः । परिषः । पल्यंकः ।
स्फादेः स्कोने च ॥ ६४ ॥ सकारकपरर्यकः । परियोयः । परियोगः।
| कारयोः सादौ वर्तमानयोः खं भवसि मावि पदांते रवर्फिलादीनां५५||ऋफिडावीना रेफस्य ड- च । लयः । सानवाद । साधुरूक् । तद् । कारस्म चलो वा स्यात्ालाफिडमाफिडोलोमानि। तष्टवान् । काइलट् । आरह। स्फादेरिति कि: रोमाणि । कर्म। कर्म । अलंगरंऋफिलः । न्यस्तः। शकः। ते चेति किं लाजिता । तक्षिताः। ऋफिटः । चूडा । चुला । गुलं । गुडं । पीला। चोर ॥ ६५ ॥ अवर्गस्य कवर्गादेखो पीज। जल। जडं।
| मवति शल्यते च । कस्यति । बक्का । वाक् ।। प्रोचि ॥५६॥ गिरते. रकस्व लोकाम-पता । पक्तुं । पक्कन्यं । मोदनसक् । पवाजाची परतः । मिति । मिरति । गालकः। ॥६६॥ हजारस्य सागरको माति,

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305