SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ आधुतिः शब्दार्णवचंद्रिका | अ.५.पा. । परतः। अकणिव । कणिता । मराणिकं । रणिता। हल्यस्सेः ॥ १०३ ॥ केवले हत्यस्तेः थस्य गे पिल्याच ॥ ९५ ॥ अस्य ध्युङः सेवइभवति।सीमासीत्।अकासिमकार्षीत्। एन स्थापित्यजादी गे परतः । निजानि। योऽष्ट चादोष्ट ॥१०४॥ रुदादिम्यो मनोनिजं । वेविचानि । अवेविचं । बोबुधीति । वृत्पर्यतेभ्यःकेवले हल्पिद्रे अद् भवति इंट् च। मोमुचीति । अस्येति किं ? वेदानि वेद ।ग इति अदेस्त्वडेव । अरोदत् । अरोदीत । भरोदः। किनिनेजा विवेचाअचीति किं नेनेक्किामोमाक्ति। अरोदीः। अस्वपत् । अस्वपीत् । प्राणत् । सभ्योऽयस्य मिति ।। ९६ ।। एतयोस्थव- प्राणीत् । अश्वसत् । अश्वसीत् । अजयत् । जिंतयोमिडि पित्येन्न स्यात् । सुवै । सुवावहे। अबक्षीत् । आदत् । आदः। । मुवामहै । अमूर्व । अमः । अभूत् । अथस्येति ययतो दीः ॥१०५॥ यादौ गे परे म. किं सोपोति । सोषवीति । बोभोति । बोभवीति । कारांतस्य दीर्भवति । पचामि। पचावः। पक्ष्या *हल्युप्योरौ।। ९७ ॥ उकारस्यौत्वं स्यात् | मि । पक्ष्यावः । अपचाव । अपचाम । बन्यत उपि सति हलादौ पिति गे परतः। यौमि ।यौषि। इति किं ? पचसि। चिनुवः ग इति किं ? केशवः। यौति । नौमि । नौषि । नौति । हलीति किं ? सुपि ॥१०६ ॥ अकारांतस्य दीर्भवति यवानि । उपीति किं जुहेतिाओरिति किं एमि । यत्रादौ सुपि परतः । सर्वज्ञाय । देवाभ्या।। एपि । एति । पितीति किं ! युतः। रुतः। जसि ॥ १०७ ।। अकारांतस्य दीर्भवति वोर्णोः ॥९८॥ ऊोतेर्हलि पिति गे और्वाजसि परतः । धर्माः । देवाः । स्यात्। पोर्णोमि । पोर्णोमि । प्रोषि। प्रोोषि। । । बही झल्येत् ।। १०८ ॥ झलादौ बहुवचने प्रोर्णौति । प्रोर्णोति । सुप्यकारांतस्य एत्वं स्यात् । देवेभ्यः । देवेषु । ___ हल्योत ॥ ९९ ॥ ऊर्णोः केवले हलि पिति | बहाविति किं ? धर्माभ्यां । गे ओद्भवति । प्रौर्णोः । पौर्णोत् । ओसि ॥१०९॥ अकारांतस्य गोरेद्भवति । तृणेह ॥ १०० ॥ तृणेहिति तृहेः श्नमोऽ- ओसि परे । देवयोः । धर्मयोः । कारस्य एत्वं निपात्यते हल्पिद्ने परतः। तृणेमि ।। *टि चापः ॥ ११० ॥ आबंतस्य गोरेद्भवति तृणेक्षि । तृणेढि । हल्पितीति किं ! तृणहानि। टावचने ओसि परे । विद्यया । विद्ययोः । बहुपितीति किं ! तृण्डः । | राजया । बहुराजयोः। ब्रुव ईट् ॥ १०१ ॥ ब्रू इत्येतस्मात्परस्य कौ ॥ १११ ॥ आवतस्यैद्भवति को परे । हलादेः पितो गस्पेड़ भवति । ब्रवीमि । ब्रवीषि। | हे कन्यके । हे बहुराजे । ब्रवीति । प्रवीतु । भनवीत्। *मोऽम्बार्थद्वयचः॥ ११२॥ वचः-अंबा. *यतुरुस्तोर्बहुलं ॥१०२ ॥ यडुबंतात् र्थस्य को प्रादेशो भवति । हे अंब । हे अक। तुरुस्तुभ्यश्च परस्य हलादेःपितो गस्य बहुलमीडा- हे अलावयच इति किं हे अंबिकोहे अंबालाहे अंबाडे। गमो भवति । लालपीति । लालप्ति । चोकुशीति मोः ॥ ११३ ॥ मुसंज्ञकस्म प्रो भवति को , चोकोष्टि । तवीति । तौति । रवीति । रौति । परतः । हे गौरि । हे वामोरु । स्तबीमि । स्तौम्यरनाथ । | +तलो वा किड्योः ॥ ११४ । तरूतस्य
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy