SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ सनातनजेनमंधमालयां '[ जैनेंद्र स्यात् ।। याज्यं । स्वाज्यं । प्रयाच्यं । इच्छति । यच्छति। राजोदौ ॥७६॥ भुजेरचर्षे ण्ये कुर्न मवति। पानाध्यास्थानावाश्यतिबदसदा भोज्या: अप्पाः । अदाविति कि: भोग्य वस्त्र। पिवभिनयमतिष्ठमनयच्छपश्याशीयसीदाः *निमायुनः शकिः ॥ ७७ ॥ आभ्यां युजेः ॥ ८५ ॥ पादीनां पिबादयो भवंति शिति : शक्यर्थे कुन स्यात् ण्ये परतः। नियोज्यः। प्रयोज्यः। परतः । पिबति । पिथन् । पिबेत् । अपिबत् । शकीति किं ! नियोग्यः । प्रयोग्यः । जिघ्रति । जिप्रतः । धमति । घमतः । तिष्ठति । क्सस्याचि खं ॥ ७८ ॥ क्सस्य ख भवति । तिष्ठतः।आमनतिआमनतःप्रियच्छतिप्रियच्छतः। अचि परे । मधुक्षि । अधुक्षायां । अधुक्षातां । पश्यति । पश्यतः । छति। ऋछतः। शीयते । अधिक्षि । अधिक्षायां । अघिक्षातां । अचीति शीयेते । सीदति । सीदतः । सीदति । किं ! अधुक्षत् । __ *सर्तेधौ शैध्ये ॥ ८६ ॥ सर्तेः शिति परतः वोन्दुहदिहलिहाहो दे दंत्ये ॥७९॥ दुहा- धौ स्यात् शैष्यऽर्थे । धावति । पावतःधावति । दिभ्यः सस्य वा उन्भवति दे दंत्यादौ परतः। धावतु । धावन् । शैव्य इति किं ! सरति । अदुग्ध । अदुग्धाः । अधुक्षत । अधुक्षथाः । ज्ञाजनोर्जा ॥ ८७ ॥ एतयोः शिति जा अदिग्ध | अदिग्धाः । आधिक्षत । आधि- इत्ययमादेशो भवति । जानाति । आनीते । क्षथाः । अलीढ । अलीढाः । अलिक्षत । | जायते । जायतां । भलिक्षथा। न्यगूढाः। न्यघुक्षत न्यघुक्षथाः ।द प्वःमः ॥८८॥ पू इत्येवमादीनां शिति प्रो. इति किं ? अधिक्षत् । दंत्य इति किं: अधुक्षामहि। | भवति । पुनाति । स्तृणाति । लिनाति। . मोतः श्ये ॥ ८० ॥ ओकारस्योप भवति । मिदेरेप् ॥ ८९ ॥ मिदः शिति एप् भवति । श्ये परतः। निश्यति । स्यति । यति । अपच्छ्यति मेद्यति । मेद्यतः । मेद्यन् । *शमां दीः ॥८१॥ शमादीनां दीर्भवति जुसि ॥१०॥ इगंतस्य जुस्येप् भवति । अजुश्ये परे।शाम्यति । दाम्यति।ताम्यति । श्राम्यति। हवुः । अविभयुः। अविमरुः । काम्यति । माद्यति । गागयोः ॥९१॥गे अगे च परे गोरेब भवति प्टिवुलम्बाचमां शि ॥ ८२ ॥ एषां दी- | जयति । जेता । सुनोति। सोता। धरति ।धर्ता। र्भवति शिति परतः। निष्टीवति। निष्टीवन् । नि- जागुरविमिणश्ङिति ॥ ९२ ॥ जागर्नेष्टीवेत् । न्यष्टीवत् । क्लामति । क्लामन् । क्लामेत। | रेखभवति अविभिणश्छिति परत जागरयति । जागअक्लामत् । आचामति । आचामन् । आचामेत् ।। रकः । साधु जागरी। जागरं जागराजागरो वर्तते। आचामतु। जागर्म्यते । अविभिणश्वितीति किं ? जागृविः । क्रमो मे ॥ ८३॥ क्रमः शिति मनिमित्ते दी- | अजागरि । जजागार । जागृतः । जागृथः ।। र्भवति । कामति । कामन् । कामेत् । अक्रामत् ।। घ्युङः ॥९३॥ घेरुङ एप भवति गागयोःपरम इति किं ! आक्रमते सूर्यः .तः। श्च्योतति । वर्षति । छेत्ता । मेत्ता । पीति गमिषुयमां छः ।।८४॥ एषां शिति परे छो कि ! जीवति । भवतिगच्छति । गच्छन् । संगच्छते।अगच्छत् ।। नेटः ॥ ९४ ॥इट एन्न भवति गागयोः
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy