Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala

View full book text
Previous | Next

Page 186
________________ १३० सनातन जैनग्रंथमालायां --- अधरादागतः । अधराद् वसति । दक्षिणाद्रमणीयं । उत्तराद् रमणीयमित्यादि । * पश्वोऽपरस्य दिगादेवाति ॥ १३८ ॥ केवलस्यापरशब्दस्य दिग्पूर्वस्य च पश्चादेशो भवति आतित्ये परे । अपरा दिग् देशः कालो वा रमणीयं पश्चात्, पश्चादागतः । पश्चाद् वसति । दिगादे: - दक्षिणाऽपरा दिग् देशः कालो वा रमणीयः दक्षिणपश्चाद् रमणीयं । उत्तरपश्चाद् रमणीयमित्यादि । | * वा द्यौ ॥ १३९॥ केवलस्यापरशब्दस्य दिगादेश्च पश्वो वा भवति अर्द्ध द्यौ परतः । अपरमर्द्ध-पश्चार्द्ध । अपरार्द्ध । दक्षिणापरस्यार्द्धदक्षिणपश्चार्द्ध । दक्षिणापरार्द्ध । 雙 उपर्युपरिष्टात् ॥१४०॥ एतौ निपात्यैौ । ऊर्ध्वशब्दाद् रिरिष्टातौ त्यौ उपादेशश्च । ऊर्ध्वा दिग् रमणीया - उपरि रमणीयं । उपरिष्टाद् रमणीयं । उपर्यागतः । उपरिष्टादागतः । उपरि वसति । उपरिष्टात् वसति । * मैनोऽदूरेऽकायाः ॥ १४९ ॥ दिकूछ - ब्दात् अदूरे दिगादौ वर्तमानात कांतवर्जितात् एनो वा भवति । अस्मात्पूर्वा दिगदूरा रमणीया पूर्वेणास्य रमणीयं । पूर्वेणास्य वसति । एवं मपरेण, दक्षिणेन, उत्तरेण । अदूर इति किं हिमवतो दक्षिणाद् वसति । अकाया इति किं ? दक्षिणादागतः । ! [ जैनेंद्रवर्जितात दिगादौ वर्तमानात आत्यो वा भवति । दक्षिणा रमणीयं । दक्षिणाद् रमणीयमित्यादि । *आऽऽही दूरे || १४४ ॥ दक्षिणादकांतात दूरेऽर्थे आऽऽही इत्येतौ त्यौ स्तः दिगादौ दक्षिणा रमणीयं, दक्षिणाहि रमणीयं । दक्षिणा वसति, दक्षिणाहि वसति । दूरे इति किं ? दक्षिणतः । दक्षिणाद् । * * दक्षिणाद वाऽऽः || १४३|| दक्षिणाद् का *उत्तरादूवा ॥ १४५ ॥ उत्तरादकांताद् आssही वा स्तः । उत्तरा रमणीयं । उत्तराहि रमणीयं । उत्तरा वसति । उत्तराहि बसति । उत्तरतः । उत्तरात् ॥ * पूर्वाधरावराणां पुरधवोऽसि ॥ १४६ ॥ पूर्वादीनां पुरादयो भवत्यसि परतः दिगादौ । पुरो रमणीयं । पुर आगतः । पुरो वसति । अधो रमणीयं । अधः आगतः । अधो वसति । अवो रमणीयं । अवः आगतः । अवो वसति । * अस्ताति ॥ १४७ ॥ तेषां पूर्वादीनां पुरादयो भवत्यस्तात परतः । पुरस्तात रमणीयं पुरस्तादागतः । पुरस्ताद् वसति । एवं - अधस्तात् । अवस्तात् । * स्येर्विधार्थे धा ॥ १४८ ॥ स्थिसंज्ञकात् विधार्थे धा स्यात् । एकेन प्रकारेण एकधा । द्विधा । त्रिधा । चतुर्धा । बहुधा भुंक्ते । * विचाले च ॥ १४९ ॥ विचाले द्रव्यस्य संख्यांतरापादनेऽर्थे स्येर्धा स्यात् । एको राशि क्रियते द्विषा क्रियते । त्रिधा । अनेकमेकं कुरु एकधा कुरु । 1 * वैकाद् ध्यमुञ् ॥ १५०॥ एकाद्वा घ्यमुञ् भवति विधार्थे विचाले च । एकेन प्रकारेण ऐक * अंचेरुप || १४२ ॥ अंचत्यतात् प्रागदिगुच्छब्दात वाकेबंतात दिगादौ वर्तमानात् विहितस्यास्तातः एनस्य वा उप भवति । प्राची दिग् दूराऽदूरा वा रमणीया - प्राग्ररमणीयं प्रागागतः । माग वसति । एवं - प्रत्यग् । । ध्यं । एकधा भुंक्ते । अनेकमेकं करोति - ऐकध्यं, एकधा करोति । पाकू । उदक । *द्वित्रेर्धसुश् ॥। १५१ ॥ आभ्यां धमुञ् स्यात्

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305