Book Title: Shabda Kaustubh Part 03 Author(s): Bhattoji Dikshit Publisher: Choukhambha Sanskrit Series View full book textPage 7
________________ २ शब्दकौस्तुभे शापितम् । वृद्धेत्यादि पुनरवशिष्यते । तस्यायम्भावः । वृद्धाच्छ इत्यादौ वृद्धं यन्डया प्रातिपदिकं तत्प्रकृतिकात् सुबन्तादित्यर्थलाभायाधिकारः । समासतद्धितप्रकरणे सर्वत्र तत्प्रकृतिके लक्षणेति येन विधिरित्यत्र व्युत्पादितत्वात् । असति त्वधिकारे वृद्धावृद्धादित्यादीनि सुबन्तस्यैव विशेषणानि स्युरिति । अत्रेदं वक्तव्यम् । वृद्धावृद्धात् अनुदात्तादेरिति त्रयं तावद् भवतु सुत्रन्तस्य विशेषणम् । तथापि न क्षतिः । न चैवं उदीचां वृद्धादिति फिञ् ज्ञानां ब्राह्मणानामपत्ये स्यात् । योर्ब्राह्मणयोरपत्ये न स्यात् । तथा प्राचामवृद्धादिति फिञ् इयोर्ब्राह्मण्योरपत्ये स्यात् । ज्ञानां ब्राह्मणानामपत्ये न स्यात् । तथा अनुदा सादेरञ् सर्वस्य विकार इत्यत्र न स्यात् । प्रातिपदिकस्य गणपाठेऽन्तोदात्ते निपातनेऽपि सर्वस्य सुपीति सुदन्तस्यायुदात्तत्वात् । पञ्चानां विकार इत्यत्र तु अञ् स्यात् । षटूत्रिचतुर्भ्यो हलादिरिति विभक्तेरुदात्तत्वादिति वाच्यम् । अन्तरङ्गानपीति न्यायेन तद्धितोत्पत्तेः सुब्लुकव मागन्तरङ्गाणामपि सुष्कार्याणामप्रवृत्तेश्व | अन्यथा गोमत्प्रिय हत्यत्र नुस्दीर्घौ स्याताम् । तत्तत्तामसेत्यादौ च सविभक्तिकस्य स्थाने द्विर्वचने विभक्तिसम्ममोहे च ते ते तामसेति स्यात् । न च सौत्थितिर्वेक्षमाणिरित्यादिसिद्धये वक्ष्यमाणरीत्या स मर्थानां प्रथमादिति सूत्रस्थं समर्थग्रहणं कृतवर्णीनुपूर्वीकस्य प्रकृतिवां गमयतीति वाच्यम् । तस्य सुप्रकृति भागमात्रपरत्वात् । अन्यथा दण्डिमानित्यादौ इनो दीर्घापत्तेरिति दिक् । अत एवात इञ् दक्षस्यापत्यमित्यत्रैव स्यात् । दक्षयोर्दक्षाणां वा अपत्यमित्यत्र न स्यादित्यपास्तम् । सुष्कार्याणां दुर्लभ 1Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 242