Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
४ अध्याये १ पाद १ आहिकम् स्येव सूत्रयेत् । ततः अन्यतरस्याम् । मन इतीह निवृत्तम् । अनो बहुव्रीहेर्वा डाप् स्यात् । पूर्वेण सिद्धे डीपा सह विकल्पं लन्धुमिदमिति । न चैवमन उपधेत्यादेर्वैयर्थ्यम् । अनो योऽसौ विकल्पः स उपधालोपिन एवेति नियमार्थ तदारम्भात् । वथा च तस्य निषेधार्थतया सुपर्वेत्यादिरनुपधालोपी उदाहरणम् । एषा तावत् सूत्रमते बहुधीवर्या गतिः । भाष्ये तु सूत्रभङ्गेनापि समाहितम् । अनो बहुत्रीहेरित्यस्मादनन्तरमुपधालोपिनो वेत्येवास्तु । प्रदेशान्तरस्थं तु अन उपधेत्यादिसूत्रं मा. स्त्विति । तस्मादधीवानौ बहुधीवे बहुधीवर्याविति रूपत्रयं स्थितम् । वनो न हश इति वक्तव्यम् । विहितविशेषणं चेदम् । इशन्तादातोर्वहितो यो वन्. तदन्तात्तदन्तान्ताच, प्रातिपदिकान्डीब् नेत्यर्थः । तेन शर्वरीत्यत्र प्रतिषेधाभावः । ओण अपनयने । वनिप् । विड्वनोरित्यात्वम् । हशन्ताद्विहितत्वान्न डीबी । अवावा ब्रामणीति हरदत्तः । प्रायिको ऽयं निषेधस्तेनावावरीति न्यासकारः । बहुलं छन्दसीति ङीब्रौ वक्तव्यौ । अधिना यज्वरी रिसः। वनो न हश इत्युदाहृतनिषेधश्च ङीषोऽपि बोध्यः । तेन राजयुध्वा स्त्रीत्यत्र ऋन्नेभ्य इति न ङीप् ॥ ६ ॥
पादोऽन्यतरस्याम् ॥ ७ ॥ पाच्छब्दः कृतसमासान्तः । तदन्तात् प्रातिपदिकादा डीप् स्यात् । द्विपदी । द्विपात् ॥ ७ ॥
टाबृचि ॥ ८ ॥ ऋचि वाच्यायां पादन्ताट्टाप् स्यात् । डीपो ऽपवादः । द्विपदा ऋक् । एकपदा । ननु पदशब्दः पादसमानार्थको ऽस्ति । तस्याः सप्ताक्षरमेकं पदं एक पाद इति ज्याप्सूत्रे

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 242