Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
४ अध्याये १ पादे २ आह्निकम् ।
डाबुभाभ्यामन्यतरस्याम ॥ १२ ॥ सूत्रद्वयोपात्ताभ्यां प्रकृतिभ्यां डाब् वा स्यात् । इह योगविभागादिकं वनो रचेत्यत्रैव व्युत्पादितम् । सीमा । सीमे । सीमाः। सुपर्वे । सुपर्वाः । इहानन्तस्य बहुव्रीहेः प्राप्तो डीबुपधालोपिन एवति नियमान्नेत्युक्तम् । भाष्यकारस्त्वाह । अनो बहुव्रीहेरित्यस्मादनन्तरं उपधालोपिनो वेति कर्त्तव्यम् । एवश्वान इति न कर्त्तव्यम् । डाप्सूत्रे चान्यतरस्यां ग्रहणं त्याज्यमिति । बहुराजे बहुराइयौ बहुराजानावित्यत्रोभयथापि रूपत्रयं निर्विवादम् ॥ १२ ॥
अनुपसर्जनात् ॥ १३ ॥ अधिकारोऽयम् । यदिह वक्तव्यं तत् सर्वादिसूत्र एवोक्तम्॥१३॥ इति श्रीशब्दकौस्तुभे चतुर्थस्याध्यायस्य प्रथमे
पादे प्रथममाह्निकम् । टिड्ढाणञ्चयसज्र्धनञ्मात्रच्तयप्ठक्
, ठकवरपः ॥ १४ ॥ अनुपसर्जनं यट्टिदादि तदन्तं यददन्तं प्रातिपदिकं ततः स्त्रियां डीप स्यात् । कुरुचरी । उपसर्जनत्वान्नेह । बहुकुरुचरा । इहानेकं वाक्यम् । तत्राण यो ऽकार इति व्याख्यानानेह आपिशलमधीते आपिशला ब्राह्मणीति प्रोक्तार्थे अण् उपसर्जनम् । अध्येत्रण तु लुप्त इति टाबेष भवति । तदनुबन्धकग्रहणे नातदनुबन्धकस्य । तेनेह न पचमाना। ल्युडन्तासुटित्वसामर्थ्याद्भवत्येव । गोदनी । लटस्तु टित्वं टेरेत्वे चरितार्थम् । यदि तु तदनुबन्धकेसि परिभाषा विशिष्टरूपो

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 242