Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
४ अध्याये १ पादे १ आह्निकम् ।
हि तत्र दम्पतिभाव एव गृह्यते इति तत्रैव स्फुटीकरिष्यते । अत्रेदमवधेयम् । अजादिगणे शूद्रेत्येव पाठ्यम् । इतरत् सर्व व्यर्थम् । तथाहि । मुख्ये कार्य संप्रत्ययाज्जातिलक्षणो ङीवेव बाधिष्यते । पुंयोगे हि गौणी वृत्तिः । महाशूद्रशब्दस्तु विशिष्ट एव जात्यन्तरपरः । आभीरी तु महाशूद्री जातिपुंयोगयोः समेत्यमरकोशात् । तत्र गौरखरादिवत् कथं चिदसताऽप्यव - यवार्थेन व्युत्पादनमस्तु । शुद्रशब्दार्थसमवेत स्त्रीत्वाभावात्तु टापः प्रसङ्ग एव नास्ति । या तु महती शूद्रा तत्र महाशूद्रेतीष्यत एव । अत एवायं निषेधस्तदन्तविधिज्ञापक इत्यपि शिथिलमूलम् । इष्यमाणस्तु तदन्तविधिर्विशेषणविशेष्यभाववैपरीत्येन सुलभः । अनुपसर्जनादिति ज्ञापकाद्वेति दिकू | कुञ्चा । उष्णिहा | देवविशा । हलन्ता एते इत्येके । ज्येष्ठा कनिष्ठा मध्यमेति पुंयोगेऽपि । कोकिला जातावपि ॥ " (मूलान्नञः ) " ॥ अमूला ॥ ४ ॥
।
ऋन्नेभ्यो ङीप् ॥ ५ ॥
ऋदन्तेभ्यो नान्तेभ्यश्च स्त्रियां ङीप् स्यात् । कर्त्री । दण्डिनी ॥ ५ ॥
उगितश्च ॥ ६ ॥
उगिदन्तात् प्रातिपदिकात् स्त्रियां ङीप् स्यात् । पचन्ती । धातोरुगितो न । अञ्चतेस्त्विष्टः । उखास्रत् । पर्णध्वत् । प्राची । प्रतीची । एतच्च उगिदचामिति सूत्रेऽज्ग्रहणेन धातोश्चेदुगित्कार्य तर्ह्यश्चतेरेवेति नियमनाल्लभ्यते । अधातोरिति तु वाक्यभेदेनाधातुभूतपूर्वाद्विधानार्थम् । तेन गोमत्यः किपू मोमानिति सिद्धम् । करिष्यमाणा ब्राह्मणीत्यत्र तु न भवति । श्रय

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 242