Book Title: Setubandhmahakavyam
Author(s): Pravarsen, Ramnath Tripathi Shastri
Publisher: Krishnadas Academy Varanasi

Previous | Next

Page 682
________________ आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [६६५ अथ रावणस्य मू माह तो से मुच्छाविहलो लोहिअगीसन्दभरिअलोअणणिवहो । वारंवारपअट्टो भमिओ बाहुसिहरेसु मुहसंघाओ ॥७२॥ [ ततोऽस्य मूर्छाविह्वलो लोहितनिःस्यन्दभृतलोचननिवहः । वारंवारप्रवृत्तो भ्रमितो बाहुशिखरेषु मुखसंघातः ॥] ततः शराभिघातानन्तरमस्य रावणस्य मुखसंघातो बाहूनां शिखरेषु स्कन्धेषु वारंवारं प्रवृत्त उत्थायोत्थाय निपतितः सन् भ्रमितो धूणितः। तथा च-प्रहारदाढयं मुक्तम् । किंभूतः । मुर्छया विह्वलोऽसंवतः । एवम्-लोहितस्य निःस्यन्देन व्याप्तलोचनसमूहः । तेषामधोवर्तितत्वादिति भावः ॥७२।। विमला-राम के बाणों के अभिघात से रावण का सिर-समूह मूर्छा से विह्वल हो गया, उसके नेत्र रुधिरप्रवाह से भर गये एवं वह (सिरसमूह ) उसके कन्धों पर बार-बार गिरता-उठता चञ्चल होने लगा ।।७२।। पुनरपि रावणशरत्यागमाह तो गअमोहुम्मिल्लो णअणहुआसणपइत्तपत्तणपम्हम् । मुअइ सरोसाअड्ढि अबिइअमुहावङ्गमिलिअपुङ्ख बाणम् ॥७३॥ [ ततो गतमोहोन्मीलो नयनहुताशनप्रदीप्तपत्रणापक्ष्माणम् । मुञ्चति सरोषाकृष्टद्वितीयमुखापाङ्गमिलितपुङ्ख बाणम् ।।] ततो मूर्छानन्तरं गतमोहत्वादुन्मीला नयनोन्मीलनं यस्य स उन्मीलित. नयनो रावणो बाणं मुञ्चति । किंभूतम् । रक्षःस्वाभाव्यादमर्षोद्भूतेन नयनहुताशनेन प्रदीप्तानि किचिज्ज्वलितानि पत्रणा पुङ्खस्तस्य पक्ष्माण्यग्राणि यत्र तम् । एवम्-सरोषाकृष्टत्वात् द्वितीयमुखस्य पुरोवति मुखपृष्ठवति मुखस्यापाने मिलितः पुङ्खो यस्येत्याकर्षणोत्कर्षेण क्रोधोत्कर्षः सूचितः ॥७३।। विमला-तदनन्तर मूर्छा के जाने पर रावण के नेत्र खुले और उसने जो बाण छोड़ा, सरोष खींचे जाने से उसका पुच्छ भाग दूसरे मुख के नेत्र के कोने पर पहुँच गया, अतएव पुच्छ का अग्रभाग नेत्राग्नि से कुछ जल गया ॥७३॥ पुनरपि रामशरत्यागमाह तो सो ख आणलणिहो किरणसहस्सेहि णिन्भरेन्तवसदिसो। रहुवइसरराहुमुहे पन्थद्धे सूरमण्डलो व णि उड्डो॥७४॥ [ ततः स क्षयानलनिभः किरणसहस्र निध्रियमाणदशदिक् । रघुपतिशरराहुमुखे पथ्यर्धे सूरमण्डलमिव निमग्नः ॥] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738