Book Title: Savruttik Aagam Sootraani 1 Part 15 Rajprashniya Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 10
________________ आगम (१३) [भाग-१५] “राजप्रश्नीय" - उपांग सूत्र-२ (मूलं+वृत्ति:) --------------- मूलं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सुत्रांक ॥ अहम् ॥ श्रीमन्मलयगिर्याचार्यविहितविवृत्तियुतं श्रीमद्राजप्रश्नीयमुपाङ्गम् ॥ ॥ॐ नमः॥ प्रणमत बीरजिनेश्वरचरणयुगं परमपाटलच्छायम् । अधरीकृतनतवासवमुकुटस्थितरत्नरुचिचक्रम् ॥१॥ राजप्रश्नीयमहं विवृणोमि यथाऽऽगमं गुरुनियोगात् । तत्र च शक्तिमशक्तिं गुरवो जानन्ति का चिन्ता ? ॥२॥ अथ कस्मादिदमुपाङ्ग राजप्रश्नीयाभिधानमिति ?, उच्यते, इह प्रदेशिनामा राजा भगवतः केशिकुमारश्रमणस्य समीपे यान् जीयविषयान् प्रश्नानकात्,ि यानि च तस्मै केशिकुमारश्रमणो गणभव व्याकरणानि व्याकृतवान् , यच व्याकरणसम्यकपरिणतिभावतो ISबोधिमासाथ मरणान्ते शुभानुशययोगतः प्रथमे सौधर्मनानि नाकलोके विमानमाधिपत्येनाधितिष्ठत् , यथा च विमानाधिपत्य-II प्राप्त्यनन्तरं सम्यगवधिज्ञानाभोगतः श्रीमदर्धमानस्वामिनं भगवन्तमालोक्य भक्त्पतिशयपरीतचेताः सर्वस्व सामग्रीसमेत इहावतीय भगवतः पुरतो द्वात्रिंशविधि नाट्यमनरीनृत्यत् , नर्तित्वा च यथाऽऽयुष्कं दिवि मुखमनुभूय ततश्चयुत्वा यत्र समागत्य मुक्तिपदमवा प्स्यति, तदेतत्सर्वमस्मिन्नुपाङ्गेऽभिधेयं, परं सकलवक्तव्यतामूलं राजपनीय इति-राजप्रश्नेषु भवं राजप्रश्नीयं । अथ कस्याङ्गस्येदKIमुपाङ्ग, उच्यते, सूत्रकृताङ्गस्य, कथं तदुपाङ्गतेति चेत् , उच्यते, मूत्रकृते झङ्गे अशीत्यधिकं शतं क्रियावादिनां, चतुरशीति रक्रियावादिना, सप्तपष्टिरशानिकाना, द्वात्रिंशदैनयिकानां, सर्वसख्यया त्रीणि शतानि त्रिपष्टयधिकानि पाखण्टिकशतानि प्रतिक्षिप्य अनुक्रम REaratini | वृत्तिकारश्री कृत् शाश्त्र-प्रस्तावना ~10~

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 314