Book Title: Savruttik Aagam Sootraani 1 Part 15 Rajprashniya Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(१३)
प्रत
सूत्रांक
[8]
दीप
अनुक्रम
[3]
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र - २ ( मूलं + वृत्ति:)
मूलं [१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
॥
श्रीराजमश्री मलयगिरीया वृत्तिः
॥ १ ॥
Jan Eucat
स्वसमयः स्थाप्यते, उक्तं च नन्यध्ययने- “सुरंगडे गं अभीयस किरिआवाईणं चतुरासीई अकिरियाबाईणं सत्तट्टी अण्णाणियवाईणं बत्तीसा वेणइयवाईणं तिष्टं तेवद्वाणं पासंडियसवाणं जियूहं किया ससमए अविज्जई"ति, प्रदेशी च राजा पूर्वमक्रियावादिमतभावितमना आसीत्, अक्रियावादिमतमेव चावलन्न्य जीव विषयान् प्रभानकरोत् केशिकुमारश्रमणथ गणधारी सूत्रकृताङ्गसूचितमक्रियावादिमतप्रक्षेपमुपजीव्य व्याकरणानि व्याकार्पित ततो यान्येव सूत्रकृताङ्गसूचितानि कैशिकुमारश्रमणेन व्याकरणानि व्याकृतानि तान्येवात्र सविस्तरमुक्तानीति सूत्रकृताङ्गगतविशेषप्रकटनादिदमुपाङ्ग सूत्रकृताङ्गस्येति । एतद्वक्तव्यता च भगवता वर्द्धमानस्वामिना गौतमाय साक्षादभिहिता, तत्र यस्यां नगर्यो येन प्रक्रमेणाभ्यधीयत तदेतत्सर्वमभिवित्सुरिदमाह
ते काले णं ते णं समए णं आमलकप्पा नामं नयरी होत्या, रिद्धत्थिमियसमिद्धा जाव पासा दीया दरिसणिजा अभिरुवा पडिरुवा (सू० १) ॥ तीसे णं आमलकप्पाए नयरीए बहिया उत्तरपुरत्थिमे दिसीभाए अंबसालवणे नामं चेइए होत्था, पोराणे जाव पडिब्बे ( सू २)
' ते णं काले णं ते णमित्यादि ' 'ते' इति प्राकृतशैलीवशाचस्मिन्निति द्रष्टव्यं अस्यायमर्थो यस्मिन्काले भगवान् वर्द्धमानस्वामी स्वयं विहरति स्म तस्मिन्निति, 'ण'मिति वाक्यालङ्कारे, दृष्टवान्यत्रापि शब्दो वाक्यालङ्कारार्थो यथा- 'इमा णं पुडवी' इत्यादाविति, 'काले' अधिकृतावसर्पिणीचतुर्थविभागरूपे, अत्रापि शब्दो वाक्यालङ्कृती, 'ते णं समए णं समयोऽवसर' १ मुरुते अशीतं शतं क्रियावादिनां चतुरशीतिमकिपावादिनां समष्टिमज्ञानिकानां द्वात्रिंशतं वैनयिकवादिनां त्रयाणां त्रिपष्टयधिकानां पाखण्डिकशतानां निर्मूड फत्वा स्वसमयः स्थाप्यते ।
आमलकल्पानगरी एवं आम्रशालवन चैत्यस्य वर्णनं
For Parts Only
~ 11~
आमलक
ल्पावर्णनं
मृ० १
आम्राशाल
वर्णनं
मृ० २
॥ १ ॥

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 314