________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय" - उपांग सूत्र-२ (मूलं+वृत्ति:)
--------------- मूलं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सुत्रांक
॥ अहम् ॥ श्रीमन्मलयगिर्याचार्यविहितविवृत्तियुतं श्रीमद्राजप्रश्नीयमुपाङ्गम् ॥
॥ॐ नमः॥ प्रणमत बीरजिनेश्वरचरणयुगं परमपाटलच्छायम् । अधरीकृतनतवासवमुकुटस्थितरत्नरुचिचक्रम् ॥१॥ राजप्रश्नीयमहं विवृणोमि यथाऽऽगमं गुरुनियोगात् । तत्र च शक्तिमशक्तिं गुरवो जानन्ति का चिन्ता ? ॥२॥
अथ कस्मादिदमुपाङ्ग राजप्रश्नीयाभिधानमिति ?, उच्यते, इह प्रदेशिनामा राजा भगवतः केशिकुमारश्रमणस्य समीपे यान् जीयविषयान् प्रश्नानकात्,ि यानि च तस्मै केशिकुमारश्रमणो गणभव व्याकरणानि व्याकृतवान् , यच व्याकरणसम्यकपरिणतिभावतो ISबोधिमासाथ मरणान्ते शुभानुशययोगतः प्रथमे सौधर्मनानि नाकलोके विमानमाधिपत्येनाधितिष्ठत् , यथा च विमानाधिपत्य-II
प्राप्त्यनन्तरं सम्यगवधिज्ञानाभोगतः श्रीमदर्धमानस्वामिनं भगवन्तमालोक्य भक्त्पतिशयपरीतचेताः सर्वस्व सामग्रीसमेत इहावतीय भगवतः पुरतो द्वात्रिंशविधि नाट्यमनरीनृत्यत् , नर्तित्वा च यथाऽऽयुष्कं दिवि मुखमनुभूय ततश्चयुत्वा यत्र समागत्य मुक्तिपदमवा
प्स्यति, तदेतत्सर्वमस्मिन्नुपाङ्गेऽभिधेयं, परं सकलवक्तव्यतामूलं राजपनीय इति-राजप्रश्नेषु भवं राजप्रश्नीयं । अथ कस्याङ्गस्येदKIमुपाङ्ग, उच्यते, सूत्रकृताङ्गस्य, कथं तदुपाङ्गतेति चेत् , उच्यते, मूत्रकृते झङ्गे अशीत्यधिकं शतं क्रियावादिनां, चतुरशीति
रक्रियावादिना, सप्तपष्टिरशानिकाना, द्वात्रिंशदैनयिकानां, सर्वसख्यया त्रीणि शतानि त्रिपष्टयधिकानि पाखण्टिकशतानि प्रतिक्षिप्य
अनुक्रम
REaratini
| वृत्तिकारश्री कृत् शाश्त्र-प्रस्तावना
~10~