________________
मूलाका: ४३+३०
राजप्रश्नीय (उपांग) सूत्रस्य विषयानुक्रम
दीप-अनुक्रमा: ७
मूलांक:
विषय:
पृष्ठाक:
मुलांक:
विषय:
पृष्ठांक:
०१-४७
|४८-८५
२३८
०१० ०१०
०३६
सूर्याभदेव-प्रकरणं -आमलकल्पा नगरी -सूर्याभदेवस्य विमान, सभा,
पर्षदा, भगवद वंदन, -दिव्यविमान विकुर्वणा, नृत्य -सिध्धायतन: एवं... ...जिनप्रतिमा-अधिकार:
प्रदेशिराजन्-प्रकरणं -सूर्यकान्तादेवी, श्रावस्तीनगरी -केशिकुमारस्य धर्मदेशना, -प्रदेशीराज्ञ:...... .....केशिकुमार सार्धं धर्म-वार्ता -प्रदेशिराजस्य समाधिमरणं -सूर्याभविमाने उत्पत्ति:
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति: